Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh

View full book text
Previous | Next

Page 14
________________ Mahaviran Anana Kend Acharya Sri Kasagarmur Gyarmandir मधुबिन्दु पुरुषदृष्टान्तः। श्रीजम्बू- रहितो लीलयेदमुवाच-" भो भो दस्यवः ! इह निमन्त्रितानागतान् प्राघूर्णकाम्छयानान् विश्वस्ताजनान् मा स्पृशत, एषामहं यामिको स्वामि-II | जागर्थेषः । " ततो महापुण्यप्रतापस्य जम्बूकुमारस्पेशा वचसा ते चौराः स्तब्धशरीरा लेप्यमया इव बभूवुः, प्रभवोऽपि निभाख्यन् चरित्रम् । करेणुभिर्गजेन्द्रमिव तामिः खीभिः सह परिवृतं जम्बूकुमारं ददर्श, आत्मानं च निवेदयामास-" हे महात्मन् ! अहं बिन्ध्यनाम्नो राज्ञः पुत्रोऽस्मि, मां मध्याऽनुगृहाणेति स्वं परिचाययामास । हे मित्र ! स्तम्भनी मोक्षणी च विद्यां स्वं मयं देहि, अहं तुभ्यमवस्थापनिका ॥११॥ तालोबाटिनी च विद्या ददामि"। ततो जम्बूकुमार उवाच-"हे प्रभव ! निमोऽदं नवोदा अपि खियोऽष्टावपि प्रभाते त्यक्ता दीक्षां महीष्यामि । भो प्रभव ! इदानीमप्यहं भावयतीभूतोऽस्मि, तेन हेतुना तवेयमवस्वापनिका विद्या मां स्थापयितुं नाशकत् । हे प्रातः । प्रातरह मिमां लक्ष्मी तृणवत् परित्यक्ष्यामि, सर्दि वपुष्यपि निःस्पृहस्य मे तवानया विषया कि प्रयोजनमस्ति । । तच्छुत्वा प्रभवोऽपि तामवस्वापिनी विद्या संबूस्य जम्बूकुमार प्रणम्य कृताञ्जलिरुवाच-“हे मित्र । इदानीं नवयौवनो विषयसुखं भुड । त्वं विवेक्यसि, अत इमासु नवोढास्वनुकम्पस्व । इमाभिर्नवोदाभिः सह मुक्तभोगफलो भव । तत्पश्चाद् गृहीता परिवग्याऽपि तव शोभिष्यते।" जम्बूकुमारोऽप्युवाच-“हे मित्र | विषयभोगजन्य सुख स्वस्पं बहपायं च भवति । तर्हि नो दुःखहेतुनाऽमुना किम् ।। पाणिनो विषय. सेवनजं सुखं सर्पपादप्यस्यल्पीयः, दुःखं तु प्रचुर मधुविन्दुप्रभूतिपुरुषवत् । प्रभवं प्रति जम्बूकुमारकथिता मधुविन्दुपुरुषकथा । तथाहि-कश्चित् पुरुषः सार्थेन देशादेशं परिश्रमन् चौरमहानदीमटवी प्रविवेश । तदा तस्यामटव्यां तं सार्थ खण्टितुं चौरव्यात्रा अधापन् । ततः सर्वे सार्थनिवासिनो मृगा इव पलायामासुः। स च पुरुषः सार्थात् परिश्रष्ट आकण्ठमागतैः प्राणैरुद्रच्छस्कूपजलयन्महाटवीं JA For Private And Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65