Book Title: Jagadguru Heersurishwarji
Author(s): Punyavijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 9
________________ 4)()()()()()()() K))))))))))))))) तपः प्रभावः प्रथितोऽतिशायी, प्रबोधयन् श्रीमद कब्बरादीन् । नृपाननेकान् यवनेषु मुख्यान् व्यापत्रिलोक्यां गुरुही रसूरेः ||५|| श्री शान्तिचन्द्रप्रमुखैः स्वशिष्यैः, विद्याश्वतस्रः समुपेयिवद्भः । वज्रीव देवः समुपास्यमानः, श्रीहीरसूरिदिशतात्सुखं नः ||६|| स्याद्वाद सिद्धान्तमाध्यमेनं, प्रमाणयन् युक्तिछटा प्रयुक्तम् । समन्वयन् भिन्नमतं स्वदृष्टया, श्रीहोरसूरिजंयतात् सुखेन ॥७॥ चारित्रिमुख्याय विचक्षणाय, जिनेशसिद्धान्तनिस्नपकाय । लोकोपकारकरताय तुभ्यं, श्रीहीर सूरिप्रभवे नमः स्तात् ||८|| श्री लब्धिसूरौ कमलाकराभे, सत्पद्मरूपो भुवनाख्यशिष्यः । जातो हि तस्य भ्रमरोपमेण, भद्रङ्करेणाष्टकमाशु दुब्धम् ॥९॥ ...a... 1-67 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60