________________
4)()()()()()()()
K)))))))))))))))
तपः प्रभावः प्रथितोऽतिशायी, प्रबोधयन् श्रीमद कब्बरादीन् ।
नृपाननेकान् यवनेषु मुख्यान् व्यापत्रिलोक्यां गुरुही रसूरेः ||५||
श्री शान्तिचन्द्रप्रमुखैः स्वशिष्यैः, विद्याश्वतस्रः समुपेयिवद्भः । वज्रीव देवः समुपास्यमानः, श्रीहीरसूरिदिशतात्सुखं नः ||६||
स्याद्वाद सिद्धान्तमाध्यमेनं, प्रमाणयन् युक्तिछटा प्रयुक्तम् । समन्वयन् भिन्नमतं स्वदृष्टया, श्रीहोरसूरिजंयतात् सुखेन ॥७॥
चारित्रिमुख्याय विचक्षणाय, जिनेशसिद्धान्तनिस्नपकाय । लोकोपकारकरताय तुभ्यं, श्रीहीर सूरिप्रभवे नमः स्तात् ||८||
श्री लब्धिसूरौ कमलाकराभे, सत्पद्मरूपो भुवनाख्यशिष्यः । जातो हि तस्य भ्रमरोपमेण, भद्रङ्करेणाष्टकमाशु दुब्धम् ॥९॥
...a...
1-67
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com