Book Title: Gurutattva Vinischaya
Author(s): Yashovijay Gani, Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 381
________________ SSNESS ORGEORGEOCLICK तदुपलक्षणव्याख्यानं भवतां स्वमनीषिकाविजृम्भितम् , चूर्णिकृता वृत्तिकृता वा तद्न्थस्योपलक्षणपरतयाऽव्याख्यानादि-18 त्याशङ्कां ग्रन्थान्तरसम्मत्या निराकुर्वन्नाहगंथंतरम्मि इत्तो, परूवणाचरणगइविभेएणं । उस्सुत्तदंसणं खलु, तिविहं भणिअं अहाछंदे ॥१४॥ 'गंयंतरम्मित्ति । 'इतः' प्ररूपणान्तरस्यापि उपलक्षणव्याख्यानेन ग्रहणात् 'ग्रन्थान्तरे' निशीथचूादिलक्षणे यथा-18 छन्द उत्सूत्रदर्शनं प्ररूपणा-चरण-गतिविभेदेन त्रिविधं भणितं 'खलु निश्चितं युज्यते, तदुक्तम्-"सो अ अहाछंदो तिहा उस्सुत्ते दंसेइ परूवणाईसुं। तत्थ परूवणे इमं पडिलेहणमुहपत्ती" इत्यादि यावत्-"एसा परूवणा भणिया, इयाणिं चरणगईसु भण्णइ । तत्थ चरणे सागारिआइपलिअंक" इत्यादि । तथा च व्यवहारे चरणाङ्गविषयं वितथकथनं चरणोत्सूत्रप्ररूपणम् । गतिसाम्यविषयं च गत्युत्सूत्रप्ररूपणं साक्षादुक्तम् , तदन्यविषयं च तृतीयमुपलक्षणाल्लभ्यते । ग्रन्थान्तरे च सागारिकादिविषयं चरणोत्सूत्रं गत्युत्सूत्रं च तदेव, एतदुभयातिरिक्तं च प्ररूपणोत्सूत्रं विवक्षितम् , तत्र चाव-10 शिष्टमप्यन्तर्भवतीति सर्वमवदातम् ॥ १४ ॥ अनुपलक्षणव्याख्यानपक्षेऽपि प्रकारान्तरेण पदार्थान्तरोत्सूत्रसङ्ग्रहमाह- । जं किंचि वितहकहणं, अहवा सुहसायगस्स एयस्स।चरणभंसमईए, चरणुस्सुत्तम्मि संकमइ ॥१५॥ __ 'जं किंचित्ति । 'अथवा इति प्रकारान्तरे यत्किञ्चिद्वितथकथनं 'सुखासादकस्य' सुखास्वादाभिलाषिणः ‘एतस्य' यथाछ-18 |न्दस्य 'चरणद्मशमत्या' इदानी दुप्पमाकालानुभावसंहननादृढत्वादिना नास्ति तादृशं चारित्रम्, केवलं मध्यमैव वर्तनी En Encinas For Private & Personal Use Only

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540