Book Title: Gurutattva Vinischaya
Author(s): Yashovijay Gani, Chaturvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
स्वोपज्ञ- IPI पंचविहं तु त्ति । चर्यते निवृत्तानवेनात्मनेति चारित्रम्, तत् तु सामायिकादिकं पञ्चविधं प्रसिद्धमेव । तत्र 'प्रथमाःगुरुतत्त्व
'पच त्तियुतःes
खलु त्रयो निर्ग्रन्थाः' पुलाकबकुशप्रतिसेवनाकुशीलाः 'प्रथमयुगे' सामायिकच्छेदोपस्थापनीयरूपचारित्रद्वये भवतः । कषा- विनिश्चयः चतुर्थो- यकुशीलः 'चतुर्यु' सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिसूक्ष्मसंपरायेषु भवति । निर्ग्रन्थस्नातको ‘चरमे' सौत्रक्रमप्रा- ल्लास:
माण्यादन्तिमे यथाख्यातचारित्रे भवतः ॥ ५३॥ उक्तं चारित्रद्वारम् । अथ प्रतिसेवनाद्वारमाहपडिसेत्रणा उसेवा, संजलणोदयवसेण पडिकूला। मूलुत्तरपडिसेवी, तत्थ पुलाओ ण विवरीओ॥५४॥ प्रतिसेवना. | 'पडिसेवणा उत्ति । 'प्रतिसेवना तु' सञ्जवलनोदयवशेन प्रतिकूला यथास्थिताचारविपरीता सेवा। तत्र पुलाको मूलोत्त-18 द्वारम
राणां-मूलोत्तरगुणानां प्रतिसेवी भवति, अन्ततो मानसिकातिचारस्यापि यथासूक्ष्मेन सता सेवनात् । न विपरीतः'नाप्रति| सेवकः, तदुक्तम्-“पुलाए णं भंते ! किं पडिसेवए होजा अपडिसेवए होज्जा ? गोयमा ! पडिसेवए होज्जा णो अपडिसेवए| द होज"त्ति ॥ ५४ ॥ पुलाकस्य मूलोत्तरगुणप्रतिसेवकत्वमेवोक्तं विवृणोतिपंचण्हं अण्णयरं, पडिसेवंतो उ होइ मूलगुणे । उत्तरगुणेसु दसविहपञ्चक्खाणस्स अण्णयरं ॥ ५५ ॥
पुलाकस्य
मूलोत्तरगु'पंचण्ह'ति । मूलगुणे पञ्चानामाश्रवाणां प्राणातिपातादीनामन्यतरं प्रतिसेवमानः पुलाको भवति, उत्तरगुणेषु ‘दशवि-131
णसेवित्वम् शोधस्य' कोटीसहितादिभेदभिन्नस्य नमस्कारसहितादिभेदभिन्नस्य वा प्रत्याख्यानस्यान्यतरत् प्रतिसेवमानः, उपलक्षणत्वाच्चास्य पिण्डविशुद्ध्यादिविराधकत्वमप्युत्तरगुणेषु संभाव्यते ॥५५॥ अत्र सम्मतिं प्रदर्शयन् ग्रन्थान्तरोक्तं समुच्चिनोति
॥१९ ॥
R-4-9-SARLSSAGRUGARCAUR
Jan Education Intemanong
For Private & Personal Use Only

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540