Book Title: Gurutattva Vinischaya
Author(s): Yashovijay Gani, Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 485
________________ है णिग्गंथत्तणिमित्तं,भावं अहिगिच्च भणियमेअंतु।मणुअत्ताईण अओ,ओदइआदीण ण णिसेहो॥१४१॥ | 'णिग्गंथत्त'त्ति । निम्रन्थत्वनिमित्तं भावमधिकृत्यैतद्भणितम् , अतो मनुष्यत्वादीनामौदयिकादीनां भावानां सतां न निषेधः, जन्यजनकभावसम्बन्धेन भाववृत्तितैवात्र विचारयितुमुपक्रान्तेति गर्भार्थः । तदाहोत्तराध्ययनवृत्तिकृत्"इह तु पुलाकादयो निम्रन्थाः, निर्ग्रन्थत्वं तु चारित्रनिमित्तमिति तद्धेतुभूतस्यैव भावस्य विवक्षितत्वादित्थमभिधानम् , अन्यथा मनुष्यत्वादेरौदयिकादिभावस्य सम्भवात्" इति ॥ १४१ ॥ उक्त भावद्वारम् । अथ परिमाणद्वारमाह- . परिमाणं संखा सा, पडिवजंताण सयपुहुत्तंता । सहसपुहुत्तंता पडिवण्ण पुलायाण इकाई ॥१४२॥ | 'परिमाणं'ति । परिमाणं सङ्ख्या सा प्रतिपद्यमानानां पलाकानामेकादिः शतपथक्त्वान्ता, अयं भावः-पलाका प्रतिपद्यमानाः कदाचित्सन्ति कदाचिच्च न सन्ति, यदि सन्ति तदा जघन्यत एको द्वौ वा त्रयो वा, उत्कर्षतः शतपृथक्त्वम् । पूर्वप्रतिपन्नपुलाका अपि कदाचित्सन्ति कदाचिच्च न सन्ति, यदि सन्ति तदा जघन्यत एको द्वौ वा त्रयो वा, उत्कर्षतः | सहस्रपृथक्त्वमिति । प्रतिपन्नपुलाकानामेकादिसहस्रपृथक्त्वान्ता सङ्ख्या ॥ १४२ ॥ सेविबउसा वि एवं, पडिवजंता जहन्नमुकिट्ठा। पडिवनगा उणियमा, हवंति कोडीसयपुहत्तं ॥१४३॥ | 'सेविवउसा वित्ति। सेविवकुशा अपि प्रतिपद्यमानकाः एवं' पुलाकवदेव-कदाचित्सन्ति कदाचिन्न सन्ति, यदि सन्ति | तदा जघन्यत एको दो वा त्रयो वा, उत्कृष्टतः शतपृथक्त्वम् । प्रतिपन्नकास्तु जघन्यका उत्कृष्टाश्च नियमात्कोटिशत परिमाणद्वारम् Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540