Book Title: Gurutattva Vinischaya
Author(s): Yashovijay Gani, Chaturvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
॥ अहम् ॥ न्यायविशारद-न्यायाचार्य-महोपाध्याय-श्रीयशोविजयविरचितः
अस्पृशद्गतिवादः।
OCOCONUAGEMEMOGLOGOOGLE
अस्पृशद्गतिमतीत्य शोभते, सिद्ध्यतो नहि मतिः सुमेधसाम ।
इत्यखण्डतमपण्डपण्डिताचारमण्डणमसावुपक्रमः ॥ १॥ इह केचिदतिस्थूलमतयः 'अन्तरालप्रदेशस्पर्शनं विना कथमुपरिभागप्रदेशस्पर्शनसम्भवः ?' इति बम्भ्रभ्यमाणाः सिद्धिगमनसमये। दास्पृशन्तीमेव गतिमभिमन्यन्ते सूत्रोक्तां च सिद्ध्यतो गतेरस्पृशत्तामुभयपार्श्वप्रदेशास्पर्शनेन समर्थयन्ति तेषां कामप्यपूर्वा वैदग्धीमाकल
यामः, यत एवमुपरितनोपरितनप्रदेशस्पर्शनस्याधस्तनाधस्तनप्रदेशस्पर्शपूर्वकत्वनियमोपगमे समयबाहुल्यापत्त्या समयान्तरास्पर्शनोक्ति
| ग्रन्थस्यास्यादृष्टपूर्वस्यैकमेवाचं पत्रमासादितं लीम्बडीनगरीयश्रीसङ्घसरकभाण्डागारविप्रकीर्णपत्रसंग्रहात् । अमिधान किलास्य "अस्पृशगतिवाद"IA 18|इति-"इत्यादि समर्थितं महता प्रबन्धेनास्पृशद्गतिवादेऽस्माभिरिति किमतिपल्लवितेन" इति न्यायखण्डखाद्यान्तनिष्टतितोल्लेखातिनिश्चितम्। उपलब्धो भवेच्चेत् कैश्चिन्मुनिवरैः परिपूर्णोऽयं ग्रन्थः कुतश्चित् तहि ते स्वयं प्रकाशयन्तु ज्ञापयन्तु वाऽस्मानित्येतन्मुद्रणे प्रयतिष्यामो वयम् ।
For Private Personal use only

Page Navigation
1 ... 531 532 533 534 535 536 537 538 539 540