Book Title: Gurutattva Vinischaya
Author(s): Yashovijay Gani, Chaturvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
कर्मप्रकृतिः
यता
।। अहम् ॥ न्यायाचार्य-श्रीमद्-यशोविजयोपाध्यायविरचितलंघुवृत्त्युपेता
कर्मप्रकृतिः।
ऐन्द्रश्रेणिनतं नत्वा वीरं तत्वार्थदेशिनम् । अथै संक्षेपत्तः कर्मप्रकृतेर्यनतो ध्रुवे ॥ १॥ सिद्धं सिद्धत्थसुअं वंदिय निद्धोयसवकम्ममलं । कम्मट्ठगस्स करणट्ठगुदयसंताणि वोच्छामि ॥१॥ । सिद्धं ति ॥ सिद्धं सिद्धार्थसुतं, वंदित्वा निधीतसर्वकर्ममलम् । कर्माष्टकस्य करणाष्टकं उदयसत्ते च वक्ष्यामि ॥ १॥ तत्रादौ करणाष्टकमेव प्रतिपादयति
ACCOUNDRORRECRY
१ लीम्बडीनगरीय श्रीसङ्घसत्कचित्कोशगत-कर्मप्रकृति-मूलादर्शप्रथमपत्रे पूरितैतावती वृत्तिः पञ्चपाठरूपेण श्रीमद्भिः स्वहस्तेन, रिक्तानि च शेषपत्राणीति | सम्भाव्यते 'कार्यान्तरव्यापृतैः पूज्यैरुपेक्षितेयम्' इति । अन्यत्र वा कुत्रचित्पूर्णीकृताऽपि स्यादित्यतीन्द्रियज्ञानिगम्यमेतत् । उपलब्धा स्याचेत्कैश्चिन्मुनिवरैरियं वृत्तिः कुतश्चित्तर्हि ज्ञापनीया वयं तैः । ज्ञापिताः सन्तो न प्रमदिप्याम एतम्मुद्रण इति ॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 534 535 536 537 538 539 540