SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः यता ।। अहम् ॥ न्यायाचार्य-श्रीमद्-यशोविजयोपाध्यायविरचितलंघुवृत्त्युपेता कर्मप्रकृतिः। ऐन्द्रश्रेणिनतं नत्वा वीरं तत्वार्थदेशिनम् । अथै संक्षेपत्तः कर्मप्रकृतेर्यनतो ध्रुवे ॥ १॥ सिद्धं सिद्धत्थसुअं वंदिय निद्धोयसवकम्ममलं । कम्मट्ठगस्स करणट्ठगुदयसंताणि वोच्छामि ॥१॥ । सिद्धं ति ॥ सिद्धं सिद्धार्थसुतं, वंदित्वा निधीतसर्वकर्ममलम् । कर्माष्टकस्य करणाष्टकं उदयसत्ते च वक्ष्यामि ॥ १॥ तत्रादौ करणाष्टकमेव प्रतिपादयति ACCOUNDRORRECRY १ लीम्बडीनगरीय श्रीसङ्घसत्कचित्कोशगत-कर्मप्रकृति-मूलादर्शप्रथमपत्रे पूरितैतावती वृत्तिः पञ्चपाठरूपेण श्रीमद्भिः स्वहस्तेन, रिक्तानि च शेषपत्राणीति | सम्भाव्यते 'कार्यान्तरव्यापृतैः पूज्यैरुपेक्षितेयम्' इति । अन्यत्र वा कुत्रचित्पूर्णीकृताऽपि स्यादित्यतीन्द्रियज्ञानिगम्यमेतत् । उपलब्धा स्याचेत्कैश्चिन्मुनिवरैरियं वृत्तिः कुतश्चित्तर्हि ज्ञापनीया वयं तैः । ज्ञापिताः सन्तो न प्रमदिप्याम एतम्मुद्रण इति ॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy