SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ गच्छति" इति । अत्र विवक्षाभेदाद् व्याख्यानभङ्गद्वयोपपत्तिः, यथाक्रमं सिद्धिक्षेत्रप्रदेश-आन्तरालिकप्रदेश-स्पर्शन-अस्पर्शनविवक्षणात् । अत्र च प्रदेशापेक्षयाऽस्पृशत्ता प्राचि पक्षे उपसर्जनीकृता उत्तरपक्षे च प्रधानीकृतेति विशेषः । न चैवं गौणमुख्यत्वाभ्यां व्याख्यानोपपत्तिरदृष्टचरी, "नामाइतिअं दव्वढिअस्स भावो अपजवणयस्स । भावं चित्र सद्दणा, सेसा इच्छन्ति सव्वनिक्खेवे ॥" इत्यादि विशेषावश्यकादौ शतश एवंव्याख्यानभेदस्य दृष्टपूर्वत्वात् । हन्त अस्पृशदतिः" इति कोऽर्थः ? स्वावगाहातिरिक्तनभःप्रदेशान् अस्पृशन् ( एतावानुपब्धोऽयं प्रन्थः) JainEducation international For Private Personal Use Only www.jainelibrary.org.
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy