Book Title: Gurutattva Vinischaya
Author(s): Yashovijay Gani, Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 491
________________ ग्रन्थकृतिसाफल्यम् गुरुतत्तणिच्छओ पुण, एसो एक्काइगुणविहीणे वि।जा सुद्धमन्गकहणं, ताव ठिओ होइ दट्ठवो॥१५७॥ | 'गुरुतत्तत्ति । गुरुतत्त्वनिश्चयः पुनरेष एतावता महता प्रवन्धेन क्रियमाणः परीक्षणीये गुरावनन्तानसाधारणगुणानवगाहमानोऽपि कालादिवशादेकादिगुणविहीनेऽपि चण्डरुद्राचार्यादिन्यायेन कतिपयोत्तरगुणहीनेऽपि तिष्ठंश्चारित्रापेक्षया मूलगुणसत्तामपेक्षमाणोऽपि सम्यक्त्वपक्षापेक्षया यावच्छुद्धमार्गकथनं तावस्थितो द्रष्टव्यो भवति, उक्तश्चागमे|"ओसन्नो वि विहारे, कम्मं सोहेइ सुलहबोही य । चरणकरणं विसुद्धं, उवव्हतो परूवंतो॥१॥"त्ति । अत्र हि शुद्धमा प्ररूपणरूपगुरुलक्षणेनैव कर्मशोधनं सुलभवोधित्वं च प्रतिपादितम् , किञ्च-"जो जेण सुद्धधम्मम्मि ठाविओ संजएण गिहिणा वा । सो चेव तस्स जाणह, धम्मगुरू धम्मदाणाओ॥१॥” इत्यादिवचनामृहिणोऽपि यदि धर्मदानगुणेन धर्मगुरुत्वं प्रसिद्धं तदा संविग्नपाक्षिकाणामखिलधर्ममर्यादाप्रवर्तनप्रवणानामुचिततरमेव धर्मगुरुत्वमित्युच्चदृष्ट्या विचारणीयम् ॥ १५७॥ एतदेव समर्थयतिसंसारुद्धारकरो, जो भवजणाण सुद्धवयणेणं । णिस्संकियगुरुभावो, सो पुज्जो तिहुअणस्सा वि॥१५८॥ | 'संसारुद्धारकरोत्ति स्पष्टा ॥ १५८ ॥ तदेवं गुरुतत्त्वं विनिश्चित्यैतद्न्थफलमाहपवयणगाहाहिं फुडं, गुरुतत्तं णिच्छियं इमं सोउं। गुरुणो आणाइ सया, संजमजत्तं कुणह भवा!॥१५९॥ 'पवयणगाहाहिति । प्रवचनगाथाभिः क्वचित् सूत्रतोऽप्यर्थतश्च सर्वत्राभिन्नाभिरिदं गुरुतत्त्वं निश्चितं श्रुत्वा गुरोरा ग्रन्थफलम् Jain Education International For Private Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540