Book Title: Gurutattva Vinischaya
Author(s): Yashovijay Gani, Chaturvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
चतुर्थो
स्वोपज्ञवृ- या सदा 'संयमयत्न' चारित्रपालनोद्यमं कुरुत भव्याः !, गुर्वाज्ञया चारित्रपालनस्यैव परमश्रेयोरूपत्वात् ॥ १५९॥ गुरुतत्त्वत्तियुतः उक्तमेव समर्थयति
विनिश्चयः है गुरुआणाइ कुणंता, संजमजत्तं खवित्तु कम्ममलं । सुद्धमकलंकमउलं, आयसहावं उवलहंति ॥१६०॥ ल्लासः | 'गुरुआणाइत्ति । गुर्वाज्ञया संयमयत्नं कुर्वन्तः सर्वथा गलिता-सद्महत्वेन 'कर्ममलं' अध्यात्मप्राप्तिप्रतिवन्धककर्ममालिन्यं | क्षपयित्वा 'शुद्धं पर्यायक्रमेण तेजोलेश्याऽभिवृद्ध्या शुक्लशुक्लाभिजात्यभावादतिनिर्मलं 'अकलई'क्रोधादिकालिकानाकलिततया कलङ्करहितं अतुलं सहजानन्दनिस्यन्दसुन्दरतयाऽनन्योपमेयमात्मस्वभावमुपलभन्ते॥१६०॥ ततः किं स्यात् ? इत्याह|विन्नाणाणंदघणे, आयसहावम्मि सुद्द उवलद्धे । करयलगयाइं सग्गापवग्गसुक्खाइं सवाइं॥ १६१॥ | 'विन्नाणाणंदघणे'त्ति । विज्ञानानन्दघने आत्मस्वभावे 'सुष्टु' यथावस्थितद्रव्यगुणपर्यायावलम्बित्वेनोपलब्धे सति सर्वाणि स्वर्गापवर्गसुखानि करतलगतानि, आत्ममात्रप्रतिबन्धविश्रान्तसखसिन्धमग्नस्य योगिनो नियमतः स्वगोपवर्गभागित्वादिति भावः ॥१६१ ॥ लब्धात्मस्वभावस्य योगिनस्तादात्मिकसुखमेव समर्थयति
आयसहावे पत्ते, परपरिणामे य सवहा चत्ते । वाहिविगमे व सुक्खं, पयर्ड अपयत्तसंसिद्धं ॥ १६२॥ BI 'आयसहावे'त्ति । आत्मस्वभावे प्राप्ते परपरिणामे च सर्वथा त्यक्ते परपरिणामजकषायनोकषायादिमानसदुःखबीजोच्छे-13
दाद्व्याधिविगम इवाप्रयत्नसंसिद्धं सुखं प्रकटं भवतीति शेषः, उक्तञ्च वाचकचक्रवर्तिना-"संत्यज्य लोकचिन्तामात्मप
HALARSAMACANSAR
॥२१६।
Jain Educational
For Private Personal Use Only

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540