________________
चतुर्थो
स्वोपज्ञवृ- या सदा 'संयमयत्न' चारित्रपालनोद्यमं कुरुत भव्याः !, गुर्वाज्ञया चारित्रपालनस्यैव परमश्रेयोरूपत्वात् ॥ १५९॥ गुरुतत्त्वत्तियुतः उक्तमेव समर्थयति
विनिश्चयः है गुरुआणाइ कुणंता, संजमजत्तं खवित्तु कम्ममलं । सुद्धमकलंकमउलं, आयसहावं उवलहंति ॥१६०॥ ल्लासः | 'गुरुआणाइत्ति । गुर्वाज्ञया संयमयत्नं कुर्वन्तः सर्वथा गलिता-सद्महत्वेन 'कर्ममलं' अध्यात्मप्राप्तिप्रतिवन्धककर्ममालिन्यं | क्षपयित्वा 'शुद्धं पर्यायक्रमेण तेजोलेश्याऽभिवृद्ध्या शुक्लशुक्लाभिजात्यभावादतिनिर्मलं 'अकलई'क्रोधादिकालिकानाकलिततया कलङ्करहितं अतुलं सहजानन्दनिस्यन्दसुन्दरतयाऽनन्योपमेयमात्मस्वभावमुपलभन्ते॥१६०॥ ततः किं स्यात् ? इत्याह|विन्नाणाणंदघणे, आयसहावम्मि सुद्द उवलद्धे । करयलगयाइं सग्गापवग्गसुक्खाइं सवाइं॥ १६१॥ | 'विन्नाणाणंदघणे'त्ति । विज्ञानानन्दघने आत्मस्वभावे 'सुष्टु' यथावस्थितद्रव्यगुणपर्यायावलम्बित्वेनोपलब्धे सति सर्वाणि स्वर्गापवर्गसुखानि करतलगतानि, आत्ममात्रप्रतिबन्धविश्रान्तसखसिन्धमग्नस्य योगिनो नियमतः स्वगोपवर्गभागित्वादिति भावः ॥१६१ ॥ लब्धात्मस्वभावस्य योगिनस्तादात्मिकसुखमेव समर्थयति
आयसहावे पत्ते, परपरिणामे य सवहा चत्ते । वाहिविगमे व सुक्खं, पयर्ड अपयत्तसंसिद्धं ॥ १६२॥ BI 'आयसहावे'त्ति । आत्मस्वभावे प्राप्ते परपरिणामे च सर्वथा त्यक्ते परपरिणामजकषायनोकषायादिमानसदुःखबीजोच्छे-13
दाद्व्याधिविगम इवाप्रयत्नसंसिद्धं सुखं प्रकटं भवतीति शेषः, उक्तञ्च वाचकचक्रवर्तिना-"संत्यज्य लोकचिन्तामात्मप
HALARSAMACANSAR
॥२१६।
Jain Educational
For Private Personal Use Only