________________
रिज्ञानचिन्तनेऽभिरतः। जितरोषलोभमदनः, सुखमास्ते निर्भरं साधुः ॥ १॥” इति । तथा “प्रशमितवेदकषायस्य हास्य-I रत्यरतिशोकनिभृतस्य । भयकुत्सानिरभिभवस्य यत्सुखं तत्कुतोऽन्येषाम् ? ॥२॥” इति ॥१६२॥ नन्वीदृशं सुखं क्रियामा-181 त्राद्भविष्यति? इत्यत आहसुद्द विजयमाणाणं,ण तयं किरियामलम्मि संतम्मि।जं खल्लु उवसमसुक्खं,लद्धसहावस्स णाणिस्स१६३ ।।
'सुट्ठ वित्ति । 'सुष्टुपि' मासक्षपणादिकरणेनात्यर्थमपि यतमानानां 'क्रियामले' मदमात्सर्यादिरूपे सति न, तदुपशमसुखं भवति, यत् खलु लब्धस्वभावस्य ज्ञानिनः प्रादुर्भवति, तस्मात् क्रियामलापनायकत्वाद् ज्ञानमत्यन्तमभ्यहितमितिका
भावः ॥ १६३ ॥ तत्किं ज्ञानमात्र एव सन्तोष्टव्यम् ? इत्याशङ्कायामधिकारिभेदेनोचितोपदेशमाहसितम्हा गुरुआणाए, कायद्या नाणपुश्विना किरिया । अब्भासो कायहो, सुहनाणे वा जहासत्ति ॥१६॥
'तम्हत्ति । तस्मात् शुद्धचारित्रिणा गुर्वाज्ञया ज्ञानपूर्विका क्रिया कर्त्तव्या । संविग्नपाक्षिकेण शुभज्ञाने वा यथाशक्त्यभ्यासः कर्त्तव्यः, अधिकारिवैचित्र्यात्पक्षद्वयेऽपि न दोष इति सर्वमवदातम् ॥ १६४ ॥
किंबहुणा इह जह जह, रागद्दोसा लहुं विलिजंति। तह तह पयट्टिअवं, एसा आणा जिणंदाणं ॥ १६५ ॥ गुरुत. ३० ६ गुरुतत्तणिच्छयमिणं, सोहिंतु बुहा सया पसायपरा । पवयणसोहाहेडं, परगुणगहणे पवदंता ॥ १६६ ॥
SOSSES ROUSSOS
-CSCANCCCASICALCASS
Jain Education inter
For Private & Personal Use Only