SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवत्तियुतः चतुर्थो॥२१७॥ इति महामहोपाध्यायश्रीकल्याणविजयगणिशिष्यमुख्यपण्डितश्रीलाभविजयगणिशिप्यमुख्यपण्डितश्रीजीतविजयगणिसतीर्थ्यपण्डितश्रीनयविजयगणिचरणकमलचञ्चरीकेण पण्डितश्रीपद्मविजयगणिसहोदरेण पण्डितयशोविजयेन विरचिते गुरु तत्त्वविनिश्चये चतुर्थे उल्लासः सम्पूर्णः ॥ ४॥ गुरुतत्त्व विनिश्चयः ॥ इति महामहोपाध्यायश्रीकल्याणविजयगणिशिष्यमुख्यपण्डितश्रीलाभाविजयगणिशिष्यमुख्यपण्डितश्रीजीतविजयगणिसतीर्थ्यशेखरपण्डितश्रीनयविजयगणिचरणकमलचञ्चरीकेण पण्डितश्रीपद्मविजयगणिसहोदरेण पण्डितयशोविजयेन विरचितायां स्वोपज्ञ गुरुत त्वविनिश्चयवृत्तौ चतुर्थोल्लासविवरणं सम्पूर्णम् ॥ ४॥ यस्यासन् गुरवोऽत्र जीतविजयप्राज्ञाः प्रसन्नाशयाः, भ्राजन्ते सुनया नयादिविजयाः प्राज्ञाश्च विद्याप्रदाः। प्रेम्णां यस्य च सद्म पद्मविजयो जातः सुधीः सोदरस्तेन न्यायविशारदेन रचितो ग्रन्थः श्रिये स्तादयम् ॥१॥ ॥ समासश्चायं ग्रन्धः । ग्रन्थाग्रम् ८०००। NCREAC-4-4COMCOEACCOR SSACRAC उपसंहारः ॥२१७॥ JainEducation For Private Personal Use Only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy