________________
स्वोपज्ञवत्तियुतः
चतुर्थो॥२१७॥
इति महामहोपाध्यायश्रीकल्याणविजयगणिशिष्यमुख्यपण्डितश्रीलाभविजयगणिशिप्यमुख्यपण्डितश्रीजीतविजयगणिसतीर्थ्यपण्डितश्रीनयविजयगणिचरणकमलचञ्चरीकेण पण्डितश्रीपद्मविजयगणिसहोदरेण पण्डितयशोविजयेन विरचिते गुरु
तत्त्वविनिश्चये चतुर्थे उल्लासः सम्पूर्णः ॥ ४॥
गुरुतत्त्व विनिश्चयः
॥ इति महामहोपाध्यायश्रीकल्याणविजयगणिशिष्यमुख्यपण्डितश्रीलाभाविजयगणिशिष्यमुख्यपण्डितश्रीजीतविजयगणिसतीर्थ्यशेखरपण्डितश्रीनयविजयगणिचरणकमलचञ्चरीकेण पण्डितश्रीपद्मविजयगणिसहोदरेण पण्डितयशोविजयेन विरचितायां स्वोपज्ञ गुरुत
त्वविनिश्चयवृत्तौ चतुर्थोल्लासविवरणं सम्पूर्णम् ॥ ४॥ यस्यासन् गुरवोऽत्र जीतविजयप्राज्ञाः प्रसन्नाशयाः, भ्राजन्ते सुनया नयादिविजयाः प्राज्ञाश्च विद्याप्रदाः। प्रेम्णां यस्य च सद्म पद्मविजयो जातः सुधीः सोदरस्तेन न्यायविशारदेन रचितो ग्रन्थः श्रिये स्तादयम् ॥१॥
॥ समासश्चायं ग्रन्धः । ग्रन्थाग्रम् ८०००।
NCREAC-4-4COMCOEACCOR SSACRAC
उपसंहारः
॥२१७॥
JainEducation
For Private
Personal Use Only
www.jainelibrary.org