Book Title: Gurutattva Vinischaya
Author(s): Yashovijay Gani, Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 493
________________ रिज्ञानचिन्तनेऽभिरतः। जितरोषलोभमदनः, सुखमास्ते निर्भरं साधुः ॥ १॥” इति । तथा “प्रशमितवेदकषायस्य हास्य-I रत्यरतिशोकनिभृतस्य । भयकुत्सानिरभिभवस्य यत्सुखं तत्कुतोऽन्येषाम् ? ॥२॥” इति ॥१६२॥ नन्वीदृशं सुखं क्रियामा-181 त्राद्भविष्यति? इत्यत आहसुद्द विजयमाणाणं,ण तयं किरियामलम्मि संतम्मि।जं खल्लु उवसमसुक्खं,लद्धसहावस्स णाणिस्स१६३ ।। 'सुट्ठ वित्ति । 'सुष्टुपि' मासक्षपणादिकरणेनात्यर्थमपि यतमानानां 'क्रियामले' मदमात्सर्यादिरूपे सति न, तदुपशमसुखं भवति, यत् खलु लब्धस्वभावस्य ज्ञानिनः प्रादुर्भवति, तस्मात् क्रियामलापनायकत्वाद् ज्ञानमत्यन्तमभ्यहितमितिका भावः ॥ १६३ ॥ तत्किं ज्ञानमात्र एव सन्तोष्टव्यम् ? इत्याशङ्कायामधिकारिभेदेनोचितोपदेशमाहसितम्हा गुरुआणाए, कायद्या नाणपुश्विना किरिया । अब्भासो कायहो, सुहनाणे वा जहासत्ति ॥१६॥ 'तम्हत्ति । तस्मात् शुद्धचारित्रिणा गुर्वाज्ञया ज्ञानपूर्विका क्रिया कर्त्तव्या । संविग्नपाक्षिकेण शुभज्ञाने वा यथाशक्त्यभ्यासः कर्त्तव्यः, अधिकारिवैचित्र्यात्पक्षद्वयेऽपि न दोष इति सर्वमवदातम् ॥ १६४ ॥ किंबहुणा इह जह जह, रागद्दोसा लहुं विलिजंति। तह तह पयट्टिअवं, एसा आणा जिणंदाणं ॥ १६५ ॥ गुरुत. ३० ६ गुरुतत्तणिच्छयमिणं, सोहिंतु बुहा सया पसायपरा । पवयणसोहाहेडं, परगुणगहणे पवदंता ॥ १६६ ॥ SOSSES ROUSSOS -CSCANCCCASICALCASS Jain Education inter For Private & Personal Use Only

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540