Book Title: Gurutattva Vinischaya
Author(s): Yashovijay Gani, Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 489
________________ थक्त्वं परस्परं विचित्रमिति न दोषः, उक्तञ्च-"पडिसेवणाकुसीला संखेजगुण"त्ति। कथमेतत् , तेषामप्युत्कर्षतः कोटीशतपृथक्त्वमानतयोक्तत्वात् ? सत्यम् , किन्तु बकुशानां यत्कोटीशतपृथक्त्वं तद् द्वित्रादिकोटीशतमानम् , प्रतिसेवकानां तु कोटीशतपृथक्त्वं चतुःषट्कोटीशतमानमिति न विरोध इति ॥ १५१ ॥ निग्रंथप्ररूपणायाः परिसमाप्ति निरूपयन्नेतेषां भावनिम्रन्थत्वमवधारयति इय णिग्गंथसरूवं, भणियं सम्मं सुआणुसारेणं । एएसिं अण्णयरो, भावणियंठो मुणेयवो ॥ १५२॥ उपसंहारः IPL इयत्ति । ‘इति' अमुना प्रकारेण निर्ग्रन्थस्वरूपं भणितं 'सम्यग्' यथास्थितं श्रुतानुसारेण' भगवत्याद्यानुकूल्येन । भावनि न्थत्वं च एतेषां' पुलाकादीनामन्यतरो यः कश्चन भावनिर्ग्रन्थो ज्ञातव्यः ॥ १५२ ॥ ६ इयरे दवणियंठा, तं दत्वत्तं तु हुज्ज दुविअप्पं । एगं अप्पाहण्णे, इयरं पुण भावहेउत्ते ॥ १५३ ॥ तिव्यनिम्रन्थ त्वं द्रव्यपः RI 'इयरे'त्ति । 'इतरे' पुलाकादिवहिर्भूता द्रव्यनिर्ग्रन्था भवन्ति, निर्ग्रन्थभावविरहात् । तत्तु द्रव्यत्वं द्विविकल्पं भवेत् , दार्थश्च एकम् 'अप्राधान्ये' भावविपरीतत्वेनाप्रशस्तत्वे, इतरत्पुनः भावहेतुत्वे, प्राधान्यभावहेतुत्वविषयभेदाद् द्रव्यपदशक्तिः । सामयिकी द्विधेति भावः ॥ १५३ ॥ एतद्विषयविभागमाहणिद्धंधसाण पढम, पासत्थाईण पाववुद्धिकरं । संविग्गपक्खिआणं, वितियं मग्गाणुसारीणं ॥१५४॥ RRICRANG Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540