SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ थक्त्वं परस्परं विचित्रमिति न दोषः, उक्तञ्च-"पडिसेवणाकुसीला संखेजगुण"त्ति। कथमेतत् , तेषामप्युत्कर्षतः कोटीशतपृथक्त्वमानतयोक्तत्वात् ? सत्यम् , किन्तु बकुशानां यत्कोटीशतपृथक्त्वं तद् द्वित्रादिकोटीशतमानम् , प्रतिसेवकानां तु कोटीशतपृथक्त्वं चतुःषट्कोटीशतमानमिति न विरोध इति ॥ १५१ ॥ निग्रंथप्ररूपणायाः परिसमाप्ति निरूपयन्नेतेषां भावनिम्रन्थत्वमवधारयति इय णिग्गंथसरूवं, भणियं सम्मं सुआणुसारेणं । एएसिं अण्णयरो, भावणियंठो मुणेयवो ॥ १५२॥ उपसंहारः IPL इयत्ति । ‘इति' अमुना प्रकारेण निर्ग्रन्थस्वरूपं भणितं 'सम्यग्' यथास्थितं श्रुतानुसारेण' भगवत्याद्यानुकूल्येन । भावनि न्थत्वं च एतेषां' पुलाकादीनामन्यतरो यः कश्चन भावनिर्ग्रन्थो ज्ञातव्यः ॥ १५२ ॥ ६ इयरे दवणियंठा, तं दत्वत्तं तु हुज्ज दुविअप्पं । एगं अप्पाहण्णे, इयरं पुण भावहेउत्ते ॥ १५३ ॥ तिव्यनिम्रन्थ त्वं द्रव्यपः RI 'इयरे'त्ति । 'इतरे' पुलाकादिवहिर्भूता द्रव्यनिर्ग्रन्था भवन्ति, निर्ग्रन्थभावविरहात् । तत्तु द्रव्यत्वं द्विविकल्पं भवेत् , दार्थश्च एकम् 'अप्राधान्ये' भावविपरीतत्वेनाप्रशस्तत्वे, इतरत्पुनः भावहेतुत्वे, प्राधान्यभावहेतुत्वविषयभेदाद् द्रव्यपदशक्तिः । सामयिकी द्विधेति भावः ॥ १५३ ॥ एतद्विषयविभागमाहणिद्धंधसाण पढम, पासत्थाईण पाववुद्धिकरं । संविग्गपक्खिआणं, वितियं मग्गाणुसारीणं ॥१५४॥ RRICRANG Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy