SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तियुतः चतुर्थी ॥ २१५ ॥ 'णिद्धंधसाण’त्ति । ‘निद्धन्धसानां' प्रवचननिरपेक्षप्रवृत्तीनां पार्श्वस्थादीनां 'पापवृद्धिकरं साधुत्वभ्रमजननद्वारा लोकानामात्मनां च क्लिष्टकर्मप्रवर्द्धकं 'प्रथमम्' अप्राधान्यलक्षणं द्रव्यत्वम्, सारविरहित बाह्यरूपस्याप्रधानत्वात् । 'द्वितीयं' भावहेतुत्वलक्षणं द्रव्यत्वं 'मार्गानुसारिणां संयमानुकूलप्रवृत्तिमतां संविग्नपाक्षिकाणाम् ॥ १५४ ॥ एतेषां मार्गानुसारित्वमेव समर्थयति मग्गाणुसारिणो खलु, संविग्गा सुद्धमग्ग कहणगुणा । इय एएसिं वयणे, अविगप्पेणं तहक्कारो ॥१५५॥ ‘मग्गाणुसारिणो’त्ति । ‘संविग्नाः' संविग्नपाक्षिकाः 'खलु' निश्चितं शुद्ध मार्गकथनगुणान्मार्गानुसारिणः । न हि चारित्ररूपशुद्धमार्गानुसारित्वं विना शुद्धमार्गकथकत्वं संभवति, 'इति' अनेन शुद्धमार्गकथनगुणेन हेतुना 'एतेषां' संविग्नपाक्षिकाणां वचनेऽविकल्पेन तथाकारः पञ्चाशकादौ प्रतिपादित इति शेषः ॥ १५५ ॥ इत्थं च भावनिर्ग्रन्थानामुग्रविहारिणां द्रव्यनिर्ग्रन्थानां च संविग्नपाक्षिकाणामुभयेषामपि यथायोगं गुरुत्वं तरतमभावेन संसिद्धमित्याहभावणियंठाण तओ, णेयं अविगप्पगज्झवयणाणं । संविग्गपक्खिआणं, दवणियंठाण य गुरुत्तं ॥ १५६ ॥ 'भाव' ति स्पष्टा । नवरम् -- ' अविगप्पगज्झवयणाणं ति अविकल्पतथाकारविषयवचनानामित्यर्थः, अयमेव गुणः साधारणगुरुत्वगमक इति भावः ॥ १५६ ॥ ननु यद्येवं द्रव्यनिर्ग्रन्थानां संनिपाक्षिकाणामपि गुरुत्वं व्यवस्थापितं तदा गुरुतत्त्वनिश्चयार्थमनेकगुणान्वेषणाऽकिञ्चित्करी, अकिञ्चित्करश्च तदर्थोऽयं प्रयासः इत्याशङ्कायामाह - For Private & Personal Use Only. Jain Education International गुरुतत्त्वविनिश्चयः ल्लासः भावनिर्म न्थसंविम पाक्षिकयो गुरुत्वम् ॥ २१५ ॥ www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy