SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ है णिग्गंथत्तणिमित्तं,भावं अहिगिच्च भणियमेअंतु।मणुअत्ताईण अओ,ओदइआदीण ण णिसेहो॥१४१॥ | 'णिग्गंथत्त'त्ति । निम्रन्थत्वनिमित्तं भावमधिकृत्यैतद्भणितम् , अतो मनुष्यत्वादीनामौदयिकादीनां भावानां सतां न निषेधः, जन्यजनकभावसम्बन्धेन भाववृत्तितैवात्र विचारयितुमुपक्रान्तेति गर्भार्थः । तदाहोत्तराध्ययनवृत्तिकृत्"इह तु पुलाकादयो निम्रन्थाः, निर्ग्रन्थत्वं तु चारित्रनिमित्तमिति तद्धेतुभूतस्यैव भावस्य विवक्षितत्वादित्थमभिधानम् , अन्यथा मनुष्यत्वादेरौदयिकादिभावस्य सम्भवात्" इति ॥ १४१ ॥ उक्त भावद्वारम् । अथ परिमाणद्वारमाह- . परिमाणं संखा सा, पडिवजंताण सयपुहुत्तंता । सहसपुहुत्तंता पडिवण्ण पुलायाण इकाई ॥१४२॥ | 'परिमाणं'ति । परिमाणं सङ्ख्या सा प्रतिपद्यमानानां पलाकानामेकादिः शतपथक्त्वान्ता, अयं भावः-पलाका प्रतिपद्यमानाः कदाचित्सन्ति कदाचिच्च न सन्ति, यदि सन्ति तदा जघन्यत एको द्वौ वा त्रयो वा, उत्कर्षतः शतपृथक्त्वम् । पूर्वप्रतिपन्नपुलाका अपि कदाचित्सन्ति कदाचिच्च न सन्ति, यदि सन्ति तदा जघन्यत एको द्वौ वा त्रयो वा, उत्कर्षतः | सहस्रपृथक्त्वमिति । प्रतिपन्नपुलाकानामेकादिसहस्रपृथक्त्वान्ता सङ्ख्या ॥ १४२ ॥ सेविबउसा वि एवं, पडिवजंता जहन्नमुकिट्ठा। पडिवनगा उणियमा, हवंति कोडीसयपुहत्तं ॥१४३॥ | 'सेविवउसा वित्ति। सेविवकुशा अपि प्रतिपद्यमानकाः एवं' पुलाकवदेव-कदाचित्सन्ति कदाचिन्न सन्ति, यदि सन्ति | तदा जघन्यत एको दो वा त्रयो वा, उत्कृष्टतः शतपृथक्त्वम् । प्रतिपन्नकास्तु जघन्यका उत्कृष्टाश्च नियमात्कोटिशत परिमाणद्वारम् Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy