SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृ- पृथक्त्वं भवन्ति ॥ १४३ ॥ गुरुतत्त्वत्तियुतः इकाई सकसाया, सहसपुहुत्तं सिया पवजंता । उकिट्ठियरे कोडीसहसपुहुत्तं तु पडिवन्ना ॥ १४४ ॥ विनिश्चयः चतुर्थोRT 'इक्काइत्ति । 'सकषायाः' प्रतिपद्यमानकाः कदाचित्सन्ति कदाचिन्न सन्ति, यदि सन्ति तदा जघन्येनैको द्वौ वा | ल्लासः ॥२१३॥ त्रियो वा, उत्कर्षतस्तु सहस्रपृथक्त्वमिति स्यात् , प्रपद्यमानाः सकषाया एकादयः सहस्रपृथक्त्वं भवन्ति । प्रतिपन्नास्तु सकपाया उत्कृष्टा 'इतरे च' जघन्याः कोटीसहस्रपृथक्त्वं भवन्ति ॥ १४४॥ पडिवजंत णियंठा, वासटुं जा सयं तु इकाई । खवगाणं अट्ठसयं, उवसमगाणं तु चउवन्ना ॥१४५॥18 KI 'पडिवजंत'त्ति । निर्ग्रन्थाः प्रतिपद्यमानकाः कदाचित्सन्ति कदाचिन्न सन्ति, यदि सन्ति तदा जघन्येनैको द्वौ वा 8 त्रयो वा, उत्कृष्टतस्तु द्विषट्यधिकं शतम् । क्षपकानामष्टाधिकं शतम् । उपशामकानां तु चतुष्पञ्चाशत् ॥ १४५ ॥ पुवपडिवन्नया जइ, इकाई जाव सयपुहुत्तं ते । पडिवजंता पहाया, अट्ठसयं जाव समयम्मि ॥१४६॥ 1 'पुवपडिवन्नय'त्ति । पूर्वप्रतिपन्ना यदि ते निम्रन्था भवन्ति तदा एकादयो यावत् शतपृथक्त्वम् , जघन्यत एको द्वौ वा त्रयो वा, उत्कुष्टतस्तु शतपृथक्त्वमित्यर्थः । प्रतिपद्यमानाः स्नातका यदि भवन्ति तदा समये एकस्मिन्नष्टशतं यावत् , | जघन्यत एको द्वौ वा त्रयो वा, उत्कृष्टतस्त्वष्टशतमित्यर्थः ॥ १४६॥ ॥२१३॥ पुवपवन्ना ते पुण, कोडिपुहुत्तं जहन्नया हुंति । तह उक्कोसा इयरं, पुहुत्तमहियं जहन्नाओ ॥ १४७ ॥ Jain Education International For Private & Personal use only H elibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy