Book Title: Gurutattva Vinischaya
Author(s): Yashovijay Gani, Chaturvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
स्वोपज्ञवृ- पृथक्त्वं भवन्ति ॥ १४३ ॥
गुरुतत्त्वत्तियुतः इकाई सकसाया, सहसपुहुत्तं सिया पवजंता । उकिट्ठियरे कोडीसहसपुहुत्तं तु पडिवन्ना ॥ १४४ ॥
विनिश्चयः चतुर्थोRT 'इक्काइत्ति । 'सकषायाः' प्रतिपद्यमानकाः कदाचित्सन्ति कदाचिन्न सन्ति, यदि सन्ति तदा जघन्येनैको द्वौ वा |
ल्लासः ॥२१३॥
त्रियो वा, उत्कर्षतस्तु सहस्रपृथक्त्वमिति स्यात् , प्रपद्यमानाः सकषाया एकादयः सहस्रपृथक्त्वं भवन्ति । प्रतिपन्नास्तु
सकपाया उत्कृष्टा 'इतरे च' जघन्याः कोटीसहस्रपृथक्त्वं भवन्ति ॥ १४४॥
पडिवजंत णियंठा, वासटुं जा सयं तु इकाई । खवगाणं अट्ठसयं, उवसमगाणं तु चउवन्ना ॥१४५॥18 KI 'पडिवजंत'त्ति । निर्ग्रन्थाः प्रतिपद्यमानकाः कदाचित्सन्ति कदाचिन्न सन्ति, यदि सन्ति तदा जघन्येनैको द्वौ वा 8
त्रयो वा, उत्कृष्टतस्तु द्विषट्यधिकं शतम् । क्षपकानामष्टाधिकं शतम् । उपशामकानां तु चतुष्पञ्चाशत् ॥ १४५ ॥ पुवपडिवन्नया जइ, इकाई जाव सयपुहुत्तं ते । पडिवजंता पहाया, अट्ठसयं जाव समयम्मि ॥१४६॥ 1 'पुवपडिवन्नय'त्ति । पूर्वप्रतिपन्ना यदि ते निम्रन्था भवन्ति तदा एकादयो यावत् शतपृथक्त्वम् , जघन्यत एको द्वौ वा त्रयो वा, उत्कुष्टतस्तु शतपृथक्त्वमित्यर्थः । प्रतिपद्यमानाः स्नातका यदि भवन्ति तदा समये एकस्मिन्नष्टशतं यावत् , | जघन्यत एको द्वौ वा त्रयो वा, उत्कृष्टतस्त्वष्टशतमित्यर्थः ॥ १४६॥
॥२१३॥ पुवपवन्ना ते पुण, कोडिपुहुत्तं जहन्नया हुंति । तह उक्कोसा इयरं, पुहुत्तमहियं जहन्नाओ ॥ १४७ ॥
Jain Education International
For Private & Personal use only
H
elibrary.org

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540