Book Title: Gurutattva Vinischaya
Author(s): Yashovijay Gani, Chaturvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
SANGALORG
RECORRECOLOCAUSAREL
कादौ तदभिधानं कषायकुशील एव च तदभिधानम् ? इति चेत् , अत्र केचित् पूर्वप्रतिपन्नः कषायकुशील एव गृह्यत इत्याहः, तदुक्तं भगवतीवृत्ती सकषायमेवाश्रित्य-"पुवपडिवन्नओ पुण अण्णयरीए उ लेस्साए" इत्युक्तमिति संभाव्यत इति । इदं पुनरिहावधेयम्-अशुद्धलेश्यासद्भावे चारित्रिणां प्रमत्तताविशेषस्तत्र न तु कषायकुशीलता, प्रेमद्वेषविशेषरूपत्वा|दप्रशस्तलेश्यानाम् , तदुक्तं पूज्यपादैः-"अविसुद्धभावलेसा, दुविहा णियमा उ होइ णायबा । पेज्जम्मि य दोसम्मि य"त्ति । तथा चान्यत्रापि कथं न तत्सम्भवः?, किञ्चान्यस्यापि दशाविशेष आर्तरोद्रध्यानसम्भवस्तावदिष्टः, तत्र चाप्रशस्तलेश्यानामेव सम्भव इति, अत एव षडशीतिके-"छसु सब"त्ति प्रतिकेनाविशेषतः षट्सु गुणस्थानकेषु लेश्याषट्सम्भव उक्तः, उपपत्तिश्चात्राभिहिता-इह लेश्यानां प्रत्येकमसङ्ख्येयानि लोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि, ततो मन्दाध्यवसायस्थानापेक्षया शुक्ललेश्यादीनामपि मिथ्यादृष्ट्यादौ कृष्णलेश्यादीनामपि प्रमत्तगुणस्थानकेऽपि सम्भवो न विरुध्यत इति । ततोऽन्यत्रापि प्रमत्तसंयते मन्दानुभावानि कृष्णाद्यध्यवसायानि प्राप्यन्तेऽत एव कृष्णलेश्या मनःपर्यवज्ञानेऽपि पठिता, तथा चागम:-"कण्हलेसा णं भंते! कइसु नाणेसु होजा? गोयमा! दोसु तिसु वा चउसु व"त्ति, एतच्च सूत्रं प्रम|त्ततायां कृष्णादिलेश्यासद्भावमभ्युपगम्योपपादितं वृत्तिकृतेति, ततः कषायकुशीले तथाविधकषायसहकारेण संसर्गिकृ
प्णादिद्रव्यजनिता कृष्णादिलेश्याकाररूपोत्कृष्टेति तद्विवक्षणम् , अन्यत्र तु तद्विपर्ययात्तदविवक्षणम् , सतोऽप्यर्थस्य कया-2 चियपेक्षया क्वचिदनभिधानात् , अत एव "परिहारविसुद्धिए जहा पुलाए"त्ति भगवतीसूत्रे परिहारविशुद्धिके पुलाकातिदेशेन लेश्यात्रयमुक्तम् । अन्यत्र पुनरेतस्य लेश्याद्वारे इत्थमुक्तम्-"लेसासु विसुद्धासुं पडिवज्जइ तीसु ण उण|
- ॐॐ
Jain Education International
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540