Book Title: Gurutattva Vinischaya
Author(s): Yashovijay Gani, Chaturvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
AIGADGACADULHAND
६ वजइ तस्स खबगसेढी हुज"त्ति । एकश्च स्नातकस्याकर्षः तस्य प्रतिपाताभावादाकर्षान्तरासम्भवात् ॥ १२६ ॥
उकोसओ जहन्नो, एगो सवेसि दुन्नि नाणभवे। उक्कोसओ अ णेया, सत्त पुलायस्स आगरिसा॥१२७॥ है। 'उक्कोसओत्ति। इदं तावदुत्कर्पत उक्तम्। जघन्यतः पुनः सर्वेषा' पुलाकादीनामेक एवाकर्षः, एकभवे एकवारं पुलाका-1 | दिप्रास्यैव सिद्धिगमनात्। 'नाणभवेत्ति नानाभवेषु सर्वेषां द्वावाकर्षों, एक आकर्ष एकत्र भवे द्वितीयोऽन्यत्रेत्येवं पुलाकादीनामाकर्षद्वयसम्भवात् । उत्कर्षतश्च नानाभवेषु पुलाकस्य सप्ताकर्षा ज्ञेयाः, पुलाकत्वमुत्कर्षतस्त्रिषु भवेषु स्यात् , एकत्र च तदुत्कर्षतो वारत्रयं भवति, ततश्च प्रथमभवे एक आकर्पोऽन्यत्र च भवद्वये त्रयस्त्रय इत्यादिविकल्पैः सप्त ते भवन्तीति१२७ वउसाईणं तिण्हं, हुंति सहस्सग्गसो उ आगरिसा।पंचेव णियंठम्मी, पहायम्मि भवंतरं णस्थि॥१२॥ | 'वउसाईण ति । 'बकुशादीनां त्रयाणां' वकुशप्रतिसेवककषायकुशीलानामाकर्षा भवन्ति 'सहस्सग्गसोत्ति सहस्रपरि-३ माणेन सहस्रपृथक्त्वमिति भावः, तेषां खल्वष्टौ भवग्रहणान्युक्तानि, एकत्र च भवग्रहणे उत्कर्षत आकर्षाणां शतपृथक्त्वमुक्तम् , तत्र यदाऽष्टसु भवग्रहणेषत्कर्षतो नव नव प्रत्येकमाकर्षशतानि भवन्ति तदा नवानां शतानामष्टाभिर्गुणनात् सप्त सहस्राणि शतद्वयाधिकानि स्युरिति । निग्रन्थे पञ्चैवाकर्षाः, निग्रन्थस्योत्कर्षतस्त्रीणि भवग्रहणानि, एकत्र च भवे द्वावाकर्षावित्येवमेकत्र द्वावपरत्र च द्वौ अन्यत्र चैकं क्षपकनिर्ग्रन्थत्वाकर्ष कृत्वा सिध्यतीति । स्नातके भवान्तरं नास्ति, अतो नानाभविकाकर्षचिन्ता तत्र दुरापास्तैवेति भावः ॥ १२८ ॥ कथितमाकर्षद्वारम् । अथ कालद्वारमाह
कालद्वारम्
For Private
Jain Education intentional
www.jainelibrary.org
Personal Use Only

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540