SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ AIGADGACADULHAND ६ वजइ तस्स खबगसेढी हुज"त्ति । एकश्च स्नातकस्याकर्षः तस्य प्रतिपाताभावादाकर्षान्तरासम्भवात् ॥ १२६ ॥ उकोसओ जहन्नो, एगो सवेसि दुन्नि नाणभवे। उक्कोसओ अ णेया, सत्त पुलायस्स आगरिसा॥१२७॥ है। 'उक्कोसओत्ति। इदं तावदुत्कर्पत उक्तम्। जघन्यतः पुनः सर्वेषा' पुलाकादीनामेक एवाकर्षः, एकभवे एकवारं पुलाका-1 | दिप्रास्यैव सिद्धिगमनात्। 'नाणभवेत्ति नानाभवेषु सर्वेषां द्वावाकर्षों, एक आकर्ष एकत्र भवे द्वितीयोऽन्यत्रेत्येवं पुलाकादीनामाकर्षद्वयसम्भवात् । उत्कर्षतश्च नानाभवेषु पुलाकस्य सप्ताकर्षा ज्ञेयाः, पुलाकत्वमुत्कर्षतस्त्रिषु भवेषु स्यात् , एकत्र च तदुत्कर्षतो वारत्रयं भवति, ततश्च प्रथमभवे एक आकर्पोऽन्यत्र च भवद्वये त्रयस्त्रय इत्यादिविकल्पैः सप्त ते भवन्तीति१२७ वउसाईणं तिण्हं, हुंति सहस्सग्गसो उ आगरिसा।पंचेव णियंठम्मी, पहायम्मि भवंतरं णस्थि॥१२॥ | 'वउसाईण ति । 'बकुशादीनां त्रयाणां' वकुशप्रतिसेवककषायकुशीलानामाकर्षा भवन्ति 'सहस्सग्गसोत्ति सहस्रपरि-३ माणेन सहस्रपृथक्त्वमिति भावः, तेषां खल्वष्टौ भवग्रहणान्युक्तानि, एकत्र च भवग्रहणे उत्कर्षत आकर्षाणां शतपृथक्त्वमुक्तम् , तत्र यदाऽष्टसु भवग्रहणेषत्कर्षतो नव नव प्रत्येकमाकर्षशतानि भवन्ति तदा नवानां शतानामष्टाभिर्गुणनात् सप्त सहस्राणि शतद्वयाधिकानि स्युरिति । निग्रन्थे पञ्चैवाकर्षाः, निग्रन्थस्योत्कर्षतस्त्रीणि भवग्रहणानि, एकत्र च भवे द्वावाकर्षावित्येवमेकत्र द्वावपरत्र च द्वौ अन्यत्र चैकं क्षपकनिर्ग्रन्थत्वाकर्ष कृत्वा सिध्यतीति । स्नातके भवान्तरं नास्ति, अतो नानाभविकाकर्षचिन्ता तत्र दुरापास्तैवेति भावः ॥ १२८ ॥ कथितमाकर्षद्वारम् । अथ कालद्वारमाह कालद्वारम् For Private Jain Education intentional www.jainelibrary.org Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy