SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ त्तियुतः स्वोपज्ञव-कालो ठाणं सो खलु, अंतमुहत्तं दुहा पुलायस्स।तिण्ह जहण्णो समओ, उकिट्ठो पुवकोडूणा ॥१२९॥ गुरुतत्त्वII. 'कालो ठाणं'ति । काल इह 'स्थान' तद्भावेनावस्थानमानमुच्यते । स खलु 'द्विधा' जघन्यत उत्कर्षतश्च, पुलाकस्यान्त-15 विनिश्चयः चतुर्थो-II मुहूर्त्तम् , पुलाकत्वं प्रतिपन्नः खल्वन्तर्मुहूर्तापरिपूत्तौ न म्रियते नापि प्रतिपततीति जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽप्यन्तर्मु-14 ल्लासः ॥२१०॥ तम् , एतत्प्रमाणत्वादेव तत्स्वभावस्येति । 'त्रयाणां' वकुशप्रतिसेवककपायकुशीलानां जघन्यः 'समयः' कालः, बकु ४ शादेश्चरणप्रतिपत्त्यनन्तरसमय एव मरणसम्भवात् । उत्कर्षतः पूर्वकोटी 'ऊना' देशोना, सा च पूर्वकोट्यायुषोऽष्टवर्षान्ते चरणप्रतिपत्तौ द्रष्टव्या ॥ १२९॥ |णिग्गंथे अ जहन्नो, समओ अंतोमुहुत्तयं इयरो।इय भगवईइ भणियं, अंतमुहुत्तं दुहा वऽण्णे ॥१३०॥ | 'णिग्गंथे अत्ति। निर्ग्रन्थे च जघन्यः कालः समयः, उपशान्तमोहस्य प्रथमसमय एव मरणसम्भवात्। 'इतरः' उत्कृष्टः कालोऽन्तर्मुहर्तम् , निर्ग्रन्थाद्धाया एतत्प्रमाणत्वात् , इत्येतद्भगवत्यां भणितम , तथा च तदालापः-"णियंठे पुच्छा, गो-18 |यमा ! जहण्णेणं एकं समयं उक्कोसेणं अंतोमुहुत्तं”ति । अन्ये पुनः 'द्विधाऽपि' जघन्यत उत्कर्षतश्चान्तर्मुहूर्त निर्ग्रन्थकालं ब्रुवते, तदुक्तमुत्तराध्ययनवृत्ती-“अन्ये तु निम्रन्थेऽपि जघन्यत उत्कृष्टतश्चान्तर्मुहुर्तमेवेति मन्यन्ते” इति ॥ १३० ॥ पहाए अंतमुहुत्तं, जहन्नओ इयरओ अ पुवाणं । देसूणा कोडी खलु, एगत्तेणं इमे भणियं ॥१३१॥ ॥२१ ॥ HI ‘ण्हाए'त्ति। 'स्नाते'स्नातके जघन्यतः कालोऽन्तर्मुहूर्त्तम् , आयुष्कान्तिममुहूर्ते केवलोत्पत्तौ स्नातकस्य जघन्यत एता-13 SASSAGARMACHAR For Private Personal use only elbrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy