Book Title: Gurutattva Vinischaya
Author(s): Yashovijay Gani, Chaturvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
गुरुतत्त्व| विनिश्चयः ल्लासः
स्वोपज्ञवृह प्रतिसेवककषायकुशीलनिर्ग्रन्थानां जघन्यमन्तर्मुहूर्त भवति, पुलाकादिर्भूत्वा ततः प्रतिपतितो जघन्यतोऽन्तर्मुहूर्त स्थित्वा त्तियुतः पुनः पुलाकादिर्भवतीति । उत्कृष्टमन्तरं पुलाकादीनाम् 'अपार्द्ध परावतः' अर्द्धमात्रपुद्गलपरावर्त्त इत्यर्थः, अयं च देशोनो चतुर्थो- द्रष्टव्यः, उक्तञ्च भगवत्याम-"पुलागस्स णं भंते ! केवइअंकालं अंतर होइ? गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं अणंतं ।
है। कालं अणंताओ ओसप्पिणीउस्सप्पिणिओ कालओ, खेत्तओ अवडं पोग्गलपरिअट्ट देसूणं, एवं जाव णियंठस्स"त्ति ॥१३३॥ ॥२१॥
हायस्स णत्थि एअं, समयं तु जहन्नओ पुलायाणं । उकिट्ठमंतरं पुण, तेसिं संखिजवासाई ॥१३॥ __'पहायस्स'त्ति । स्नातस्य एतत्' अन्तरं नास्ति, प्रतिपाताभावात्। एतदेकत्वमधिकृत्योक्तम् । अथ पृथक्त्वमधिकृत्योच्यते-पुलाकानां बहूनां जघन्यतः 'समयं तु' समयमेवान्तरम्। उत्कृष्टं पुनरन्तरं तेषां' पुलाकानां सङ्ख्येयानि वर्षाणि ॥१३४॥ समयं णिग्गंथाणं, जहन्नमुकिट्ठयं तु छम्मासा । सेसाणं तु चउण्हं, धुवत्तओ अंतरं णत्थि ॥१३५॥ I 'समय'ति । निर्ग्रन्थानां जघन्यमन्तरं समयमेकमेव भवति, उत्कृष्टकं त्वन्तरं षण्मासान् यावत् , ततः परमवश्यं श्रेणि
प्रतिपत्तेः, उक्तं हि-"सेटिं णियमा छम्मासाओ पडिवजंति"त्ति । 'शेषाणां तु चतुर्णा' बकुशप्रतिसेवककषायकुशीलहै स्नातकानां 'ध्रुवत्वतः' महाविदेहे सदा सद्भावान्नास्त्यन्तरम् ॥ १३५ ॥ उक्तमन्तरद्वारम् । अथ समुद्घातद्वारमाह
समुघाय वेअणाई, पुलए वेयणकसायमरणे ते । पंच बउससेवीणं, वेउवियतेअगेहि सह ॥ १३६ ॥ 'समुघाय'त्ति । सं-सामस्त्येन उत्-प्रावल्येन हननम्-आत्मप्रदेशानां बहिनिःसारणं समुद्घातो वेदनादिः सप्तविधः।
समुद्धात
द्वारम् ॥२१॥
Jain Education International
For Private & Personal Use Only
Myimelibrary.oro

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540