________________
गुरुतत्त्व| विनिश्चयः ल्लासः
स्वोपज्ञवृह प्रतिसेवककषायकुशीलनिर्ग्रन्थानां जघन्यमन्तर्मुहूर्त भवति, पुलाकादिर्भूत्वा ततः प्रतिपतितो जघन्यतोऽन्तर्मुहूर्त स्थित्वा त्तियुतः पुनः पुलाकादिर्भवतीति । उत्कृष्टमन्तरं पुलाकादीनाम् 'अपार्द्ध परावतः' अर्द्धमात्रपुद्गलपरावर्त्त इत्यर्थः, अयं च देशोनो चतुर्थो- द्रष्टव्यः, उक्तञ्च भगवत्याम-"पुलागस्स णं भंते ! केवइअंकालं अंतर होइ? गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं अणंतं ।
है। कालं अणंताओ ओसप्पिणीउस्सप्पिणिओ कालओ, खेत्तओ अवडं पोग्गलपरिअट्ट देसूणं, एवं जाव णियंठस्स"त्ति ॥१३३॥ ॥२१॥
हायस्स णत्थि एअं, समयं तु जहन्नओ पुलायाणं । उकिट्ठमंतरं पुण, तेसिं संखिजवासाई ॥१३॥ __'पहायस्स'त्ति । स्नातस्य एतत्' अन्तरं नास्ति, प्रतिपाताभावात्। एतदेकत्वमधिकृत्योक्तम् । अथ पृथक्त्वमधिकृत्योच्यते-पुलाकानां बहूनां जघन्यतः 'समयं तु' समयमेवान्तरम्। उत्कृष्टं पुनरन्तरं तेषां' पुलाकानां सङ्ख्येयानि वर्षाणि ॥१३४॥ समयं णिग्गंथाणं, जहन्नमुकिट्ठयं तु छम्मासा । सेसाणं तु चउण्हं, धुवत्तओ अंतरं णत्थि ॥१३५॥ I 'समय'ति । निर्ग्रन्थानां जघन्यमन्तरं समयमेकमेव भवति, उत्कृष्टकं त्वन्तरं षण्मासान् यावत् , ततः परमवश्यं श्रेणि
प्रतिपत्तेः, उक्तं हि-"सेटिं णियमा छम्मासाओ पडिवजंति"त्ति । 'शेषाणां तु चतुर्णा' बकुशप्रतिसेवककषायकुशीलहै स्नातकानां 'ध्रुवत्वतः' महाविदेहे सदा सद्भावान्नास्त्यन्तरम् ॥ १३५ ॥ उक्तमन्तरद्वारम् । अथ समुद्घातद्वारमाह
समुघाय वेअणाई, पुलए वेयणकसायमरणे ते । पंच बउससेवीणं, वेउवियतेअगेहि सह ॥ १३६ ॥ 'समुघाय'त्ति । सं-सामस्त्येन उत्-प्रावल्येन हननम्-आत्मप्रदेशानां बहिनिःसारणं समुद्घातो वेदनादिः सप्तविधः।
समुद्धात
द्वारम् ॥२१॥
Jain Education International
For Private & Personal Use Only
Myimelibrary.oro