SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ गुरुतत्त्व| विनिश्चयः ल्लासः स्वोपज्ञवृह प्रतिसेवककषायकुशीलनिर्ग्रन्थानां जघन्यमन्तर्मुहूर्त भवति, पुलाकादिर्भूत्वा ततः प्रतिपतितो जघन्यतोऽन्तर्मुहूर्त स्थित्वा त्तियुतः पुनः पुलाकादिर्भवतीति । उत्कृष्टमन्तरं पुलाकादीनाम् 'अपार्द्ध परावतः' अर्द्धमात्रपुद्गलपरावर्त्त इत्यर्थः, अयं च देशोनो चतुर्थो- द्रष्टव्यः, उक्तञ्च भगवत्याम-"पुलागस्स णं भंते ! केवइअंकालं अंतर होइ? गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं अणंतं । है। कालं अणंताओ ओसप्पिणीउस्सप्पिणिओ कालओ, खेत्तओ अवडं पोग्गलपरिअट्ट देसूणं, एवं जाव णियंठस्स"त्ति ॥१३३॥ ॥२१॥ हायस्स णत्थि एअं, समयं तु जहन्नओ पुलायाणं । उकिट्ठमंतरं पुण, तेसिं संखिजवासाई ॥१३॥ __'पहायस्स'त्ति । स्नातस्य एतत्' अन्तरं नास्ति, प्रतिपाताभावात्। एतदेकत्वमधिकृत्योक्तम् । अथ पृथक्त्वमधिकृत्योच्यते-पुलाकानां बहूनां जघन्यतः 'समयं तु' समयमेवान्तरम्। उत्कृष्टं पुनरन्तरं तेषां' पुलाकानां सङ्ख्येयानि वर्षाणि ॥१३४॥ समयं णिग्गंथाणं, जहन्नमुकिट्ठयं तु छम्मासा । सेसाणं तु चउण्हं, धुवत्तओ अंतरं णत्थि ॥१३५॥ I 'समय'ति । निर्ग्रन्थानां जघन्यमन्तरं समयमेकमेव भवति, उत्कृष्टकं त्वन्तरं षण्मासान् यावत् , ततः परमवश्यं श्रेणि प्रतिपत्तेः, उक्तं हि-"सेटिं णियमा छम्मासाओ पडिवजंति"त्ति । 'शेषाणां तु चतुर्णा' बकुशप्रतिसेवककषायकुशीलहै स्नातकानां 'ध्रुवत्वतः' महाविदेहे सदा सद्भावान्नास्त्यन्तरम् ॥ १३५ ॥ उक्तमन्तरद्वारम् । अथ समुद्घातद्वारमाह समुघाय वेअणाई, पुलए वेयणकसायमरणे ते । पंच बउससेवीणं, वेउवियतेअगेहि सह ॥ १३६ ॥ 'समुघाय'त्ति । सं-सामस्त्येन उत्-प्रावल्येन हननम्-आत्मप्रदेशानां बहिनिःसारणं समुद्घातो वेदनादिः सप्तविधः। समुद्धात द्वारम् ॥२१॥ Jain Education International For Private & Personal Use Only Myimelibrary.oro
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy