________________
NCCESSACX
'ते' समुद्घाता वेदनाकषायमरणाख्यास्त्रयः पुलाके भवन्ति, पुलाकस्य मरणाभावेऽपि समुद्घातान्निवृत्तस्य कषायकुशी-18 लत्वादिपरिणामे सति मरणभावान्मारणान्तिकसमुद्घाताविरोधात् । 'बकुशसेविनो' बकुशप्रतिसेवाकुशीलयोक्रियतै-| जससमुद्घाताभ्यां सह ते त्रयो मिलिताः पञ्च समुद्घाता भवन्ति ॥ १३६ ॥
आहारएण सहिआ,सकसाए छप्पि णो णियंठम्मि । केवलिअसमुग्घाओ,इक्को च्चिय होइ पहायम्मि१३७/३ 8'आहारएण'त्ति । 'आहारकेण' समुद्घातेन सहिताः ‘सकषाये' कपायकुशीले षडपि समुद्घाता भवन्ति । निर्ग्रन्थे 3 है 'नो' नैव समुद्धाताः, असमुद्धतैरेव निर्ग्रन्थभावस्पर्शात् । स्नातके एक एव केवलिसमुद्घातो भवति ॥ १३७ ॥ उक्त
समुद्घातद्वारम् । अथ क्षेत्रद्वारमाहखित्तमवगाहणा सा, लोआसंखिज्जभागि पंचण्हं । पहायस्स असंखिज्जे, असंखभागेसु लोए वा॥१३॥ __ 'खित्त'मिति । क्षेत्रमवगाहना-स्वव्याप्यनभ प्रदेशसंयोग इति यावत् । सा 'पञ्चानां' पुलाकबकुशप्रतिसेवककपायकुशीलनिर्ग्रन्थानां लोकाऽसङ्ख्येयभागे, पुलाकादीनां शरीरस्य लोकाऽसङ्ख्येयभागमात्रावगाहित्वात् । स्नातकस्यावगाहना लोकस्यासङ्ख्येये भागे, शरीरस्थतादशायाम् दण्डकपाटकरणदशायाम् ; असङ्ख्येयेषु भागेषु वा, मन्थिकरणकाले बहोर्लोकस्य व्याप्ततया स्तोकस्य चाव्याप्ततयोक्तत्वाल्लोकस्यासङ्ख्येयभागेषु स्नातकस्य वृत्तिसम्भवात् ; 'लोके वा' सर्वत्र लोकपूरणदशायाम् । उक्तञ्च भगवत्याम्-"सिणाए णं पुच्छा, गोयमा! णो संखेज्जइभागे हुज्जा असंखेजइभागे हुज्जा णो
ACCORRUCLEARCCCCCC
क्षेत्रद्वारम्
Main Education International
For Private & Personal use only
www.jainelibrary.org