Book Title: Gurutattva Vinischaya
Author(s): Yashovijay Gani, Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 480
________________ त्तियुतः स्वोपज्ञव-कालो ठाणं सो खलु, अंतमुहत्तं दुहा पुलायस्स।तिण्ह जहण्णो समओ, उकिट्ठो पुवकोडूणा ॥१२९॥ गुरुतत्त्वII. 'कालो ठाणं'ति । काल इह 'स्थान' तद्भावेनावस्थानमानमुच्यते । स खलु 'द्विधा' जघन्यत उत्कर्षतश्च, पुलाकस्यान्त-15 विनिश्चयः चतुर्थो-II मुहूर्त्तम् , पुलाकत्वं प्रतिपन्नः खल्वन्तर्मुहूर्तापरिपूत्तौ न म्रियते नापि प्रतिपततीति जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽप्यन्तर्मु-14 ल्लासः ॥२१०॥ तम् , एतत्प्रमाणत्वादेव तत्स्वभावस्येति । 'त्रयाणां' वकुशप्रतिसेवककपायकुशीलानां जघन्यः 'समयः' कालः, बकु ४ शादेश्चरणप्रतिपत्त्यनन्तरसमय एव मरणसम्भवात् । उत्कर्षतः पूर्वकोटी 'ऊना' देशोना, सा च पूर्वकोट्यायुषोऽष्टवर्षान्ते चरणप्रतिपत्तौ द्रष्टव्या ॥ १२९॥ |णिग्गंथे अ जहन्नो, समओ अंतोमुहुत्तयं इयरो।इय भगवईइ भणियं, अंतमुहुत्तं दुहा वऽण्णे ॥१३०॥ | 'णिग्गंथे अत्ति। निर्ग्रन्थे च जघन्यः कालः समयः, उपशान्तमोहस्य प्रथमसमय एव मरणसम्भवात्। 'इतरः' उत्कृष्टः कालोऽन्तर्मुहर्तम् , निर्ग्रन्थाद्धाया एतत्प्रमाणत्वात् , इत्येतद्भगवत्यां भणितम , तथा च तदालापः-"णियंठे पुच्छा, गो-18 |यमा ! जहण्णेणं एकं समयं उक्कोसेणं अंतोमुहुत्तं”ति । अन्ये पुनः 'द्विधाऽपि' जघन्यत उत्कर्षतश्चान्तर्मुहूर्त निर्ग्रन्थकालं ब्रुवते, तदुक्तमुत्तराध्ययनवृत्ती-“अन्ये तु निम्रन्थेऽपि जघन्यत उत्कृष्टतश्चान्तर्मुहुर्तमेवेति मन्यन्ते” इति ॥ १३० ॥ पहाए अंतमुहुत्तं, जहन्नओ इयरओ अ पुवाणं । देसूणा कोडी खलु, एगत्तेणं इमे भणियं ॥१३१॥ ॥२१ ॥ HI ‘ण्हाए'त्ति। 'स्नाते'स्नातके जघन्यतः कालोऽन्तर्मुहूर्त्तम् , आयुष्कान्तिममुहूर्ते केवलोत्पत्तौ स्नातकस्य जघन्यत एता-13 SASSAGARMACHAR For Private Personal use only elbrary.org

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540