Book Title: Gurutattva Vinischaya
Author(s): Yashovijay Gani, Chaturvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
आहारद्वा
SANGANAGANAGAR
आहारो कवलाई, चउरो आहारगा तहिं पढमा। आहारओ अणाहारओ व हुजा सिणाओ उ ॥१२४॥
'आहारों त्ति । आहारः 'कवलादिः' कवलौजोलोमाहाराद्यन्यतरः । 'तत्र' आहारे चिन्त्यमाने 'चत्वारः प्रथमा निम्रन्थाः' पुलाकबकुशकुशीलनिग्रेन्थाख्या आहारका एव न त्वनाहारकाः, विग्रहगत्यादीनामनाहारकत्वकारणानामभावादिति । स्नातकस्तु आहारकोऽनाहारको वा भवेत् , केवलिसमुद्घाते तृतीयचतुर्थपञ्चमसमयेष्वयोग्यवस्थायां चानाहारकः स्यात् , ततोऽन्यत्र पुनराहारक इति ॥ १२४ ॥ उक्तमाहारद्वारम् । अथ भवद्वारमाह
जम्मं भवो जहण्णो, इक्को पंचण्ह सो कमेणियरे। पुलयस्स तिण्णि तिण्हं, तु अट्ट तिन्नेव इक्को य॥१२५॥ RI 'जम्मति । भवो जन्म, तच्च चारित्रयुतं द्रष्टव्यम् । तत्र पञ्चानामपि जघन्यो भव एक एव, जघन्येनैकेनैव भवेन | सिद्धिगमनात् । इतरे' उत्कृष्टाश्च भवाः क्रमेण पुलाकस्य त्रयः, 'त्रयाणां तु' बकुशप्रतिसेवककषायकुशीलानामष्टी, त्रयश्च निर्ग्रन्थस्य, एकश्च स्नातकस्येति । तत्र पुलाको जघन्यत एकस्मिन् भवग्रहणे भूत्वा कषायकुशीलत्वादिकं संय-| तत्वान्तरमेकशोऽनेकशो वाऽनुभूय तत्रैव भवे भवान्तरे वा सिद्धिमवाप्नोति, उत्कृष्टतस्तु देवादिभवान्तरितान् त्रीन भवान् पुलाकत्वमवाप्नोति । बकुशादिस्त्वेकत्र भवे कश्चिद्वकुशत्वादिकमवाप्य कषायकुशीलत्वादिप्राप्तिक्रमेण सिध्यति,
कश्चित्त्वेकत्र भवे वकुशत्वादिकमवाप्य भवान्तरेषु तदन्यानि संयतत्वान्यनुभूय सिध्यतीत्यत उच्यते-जघन्येनेकभवन-1 पाहणमुत्कर्पतोऽष्टौ भवग्रहणानि चरणमात्रमाप्यते । तत्र कश्चित्वान्यष्टौ बकुशादितया पर्यन्तिमभवसकषायत्वादियुक्तया
भवद्वारम्
Inin Education International
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540