Book Title: Gurutattva Vinischaya
Author(s): Yashovijay Gani, Chaturvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
स्वोपज्ञवृ:
युक्ती वीतरागत्वात्, न तु पुलाकः सरागत्वात्, नैवम् , नहि सरागत्वे निरभिष्वङ्गता सर्वथा नास्तीति वक्तुं शक्यते.
गुरुतत्त्वत्तियुतः जीवकुशादीनां सरागत्वेऽपि निःसङ्गताया अपि प्रतिपादितत्वात् , अत एवाह-'अन्ये' बकुशादयो द्विविधा अपि भवन्ति, विनिश्चयः चतुर्थो- तथाविधसंयमस्थानाभावात् सज्ञोपयुक्ता नोसञोपयुक्ताश्च भवन्तीत्यर्थः । नन्वेवं बकुशादीनां सज्ञोपयोगकाले साभि- ल्लास:
* प्वङ्गं चित्तं प्राप्तम् , तथा च सामायिकव्याघातः, तस्य निरभिष्वङ्गचित्तरूपत्वात् , तदुक्तं साधुधर्मविधिपश्चाशके॥२०८॥
131"समभावो सामइअं, तणकंचणसत्तुमित्तविसउत्ति । णिरभिस्संगं चित्तं, उचियपवित्तिप्पहाणं च ॥१॥” मैवम् , ध्यान
योगरूपस्यैव तस्य तल्लक्षणप्रतिपादनात् , व्युत्थानदशायामाहाराद्यभिष्वङ्गेण तदतिचारेऽपि तच्छक्तिनिवृत्त्यभावादिति ॥ १२२ ॥ व्याख्यानान्तरमाहभगवइचुण्णिइ पुणो, णोसण्णा होइ नाणसपण त्ति।भणियं तत्थ वि नाणप्पाहण्णा अपणपडिसेहो१२३ । सञ्जाव्या_ 'भगवइत्ति । भगवतीचूर्णी पुनः-"पुलाए णं भंते ! किं सण्णोवउत्ते हुज्जा णोसण्णोवउत्ते हुज्जा ? गोयमा! णोस-18 ख्यान्तरम् *ण्णोवउत्ते हुज्जा । बउसे णं पुच्छा, गोयमा! सण्णोवउत्ते वा हजाणोसण्णोवउत्ते वा हज्जा । एवं पडिसेवणाकुसीले वि ।
एवं कसायकुसीले वि । णियंठे सिणाए अ जहा पुलाए"त्ति सूत्रव्याख्यानाधिकारे "नोसा ज्ञानसज्ञा भवति" इति
भणितं 'तत्रापि' व्याख्याने ज्ञानप्राधान्यादन्यासाम्-आहारादिसञ्ज्ञानां निषेध एवाभिप्रेत इति दृश्यम् । पुलाकनिग्रेभन्थस्नातकाः 'नोसज्ञोपयुक्ताः' ज्ञानप्रधानोपयोगवन्तो न पुनराहारादिसझोपयुक्ताः, बकुशादयस्तूभयथाऽपि, तथावि-IM॥२०८॥ धसंयमस्थानाभावादिति ॥ १२३ ॥ उक्त सज्ञाद्वारम् । अथाऽऽहारद्वारमाह
For Private & Personal Use Only
Jain Educationanimonal

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540