Book Title: Gurutattva Vinischaya
Author(s): Yashovijay Gani, Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 474
________________ त्तियुतः स्वोपज्ञवृ- एवं यस्य यत्सदृशानि संयमस्थानानि सन्ति स तद्भावमुपसंपद्यते मुक्त्वा कषायकुशीलादीन , कषायकुशीलो हि विद्य गुरुतत्त्व विनिश्चयः 18 मानस्वसदृशसंयमस्थानकान् पुलाकादिभावानुपसम्पद्यतेऽविद्यमानसमानसंयमस्थानकं च निर्ग्रन्थभावम्, निर्ग्रन्थस्तु ल्लासः चतुर्थो- कपायित्वं स्नातकत्वं वा याति, स्नातकस्तु सिध्यत्येवेति । बकुशत्वच्युतोऽपि बकुशः 'तथा' पुलाकवदेव कषायी भवेदवि करतो वा, प्रतिसेवी श्रावकोऽपि वा भवेत् ॥ ११८॥ ॥२०७॥ सेवित्तचुओ वउसो, कसायवं सावगो अविरओ वा। अण्णयरोव चउण्हं, सड्ढो वऽजयो कसायचुओ११९ । | 'सेवित्तचुओत्ति । 'सेवित्वच्युतः' प्रतिसेवकत्वच्युतः प्रतिसेवाकुशीलो बकुशो वा भवेत् , 'कषायवान्' कषायकुशीलो वा श्रावको वाऽविरतो वा भवेत् । 'कषायच्युतः कषायकुशीलत्वात्परिभ्रष्टः कषायकुशीलः 'चतुणां' पुलाकबकुशप्रतिसेवकनिर्ग्रन्थानामन्यतरो वा स्यात् 'श्राद्धो वा' देशविरतः 'अयतो वा' अविरतो वा स्यात् ॥ ११९॥ णिग्गंथत्तचुओ पुण, सकसाओ पहायगो अविरओ वा । चइऊण व्हायगत्तं, पहाओ सिद्धो च्चिय हविजा - 'णिग्गंथत्तचुओत्ति । निर्ग्रन्थत्वच्युतः पुनर्निर्ग्रन्थः 'सकषायः' कषायकुशीलो भवेत् , उपशमनिर्ग्रन्थस्य श्रेणितः प्रच्य-3 वमानस्य संयमपरिणामे सति कषायकुशीलस्यैव भावात् । स्नातको वा, क्षीणमोहनिर्ग्रन्थस्य केवलोत्पादे स्नातकत्वस्यैव भावात् , अविरतो वा, श्रेणिमस्तकेषु मृतस्य तस्य देवत्वेनोत्पादात् , तत्र च ध्रुवमसंयतत्वस्य भावात् , न तु संयतासंय ॥२०७॥ तोऽसौ भवति, देवत्वे तदभावात् । यद्यपि च श्रेणिपतितोऽसौ संयतासंयतोऽपि भवति तथापि नासाविहोक्तः, अनन्तर For Private & Personal use only Jain Educatar ina jainelibrary.org

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540