________________
त्तियुतः
स्वोपज्ञवृ- एवं यस्य यत्सदृशानि संयमस्थानानि सन्ति स तद्भावमुपसंपद्यते मुक्त्वा कषायकुशीलादीन , कषायकुशीलो हि विद्य
गुरुतत्त्व
विनिश्चयः 18 मानस्वसदृशसंयमस्थानकान् पुलाकादिभावानुपसम्पद्यतेऽविद्यमानसमानसंयमस्थानकं च निर्ग्रन्थभावम्, निर्ग्रन्थस्तु
ल्लासः चतुर्थो- कपायित्वं स्नातकत्वं वा याति, स्नातकस्तु सिध्यत्येवेति । बकुशत्वच्युतोऽपि बकुशः 'तथा' पुलाकवदेव कषायी भवेदवि
करतो वा, प्रतिसेवी श्रावकोऽपि वा भवेत् ॥ ११८॥ ॥२०७॥
सेवित्तचुओ वउसो, कसायवं सावगो अविरओ वा। अण्णयरोव चउण्हं, सड्ढो वऽजयो कसायचुओ११९ । | 'सेवित्तचुओत्ति । 'सेवित्वच्युतः' प्रतिसेवकत्वच्युतः प्रतिसेवाकुशीलो बकुशो वा भवेत् , 'कषायवान्' कषायकुशीलो वा श्रावको वाऽविरतो वा भवेत् । 'कषायच्युतः कषायकुशीलत्वात्परिभ्रष्टः कषायकुशीलः 'चतुणां' पुलाकबकुशप्रतिसेवकनिर्ग्रन्थानामन्यतरो वा स्यात् 'श्राद्धो वा' देशविरतः 'अयतो वा' अविरतो वा स्यात् ॥ ११९॥ णिग्गंथत्तचुओ पुण, सकसाओ पहायगो अविरओ वा । चइऊण व्हायगत्तं, पहाओ सिद्धो च्चिय हविजा - 'णिग्गंथत्तचुओत्ति । निर्ग्रन्थत्वच्युतः पुनर्निर्ग्रन्थः 'सकषायः' कषायकुशीलो भवेत् , उपशमनिर्ग्रन्थस्य श्रेणितः प्रच्य-3 वमानस्य संयमपरिणामे सति कषायकुशीलस्यैव भावात् । स्नातको वा, क्षीणमोहनिर्ग्रन्थस्य केवलोत्पादे स्नातकत्वस्यैव भावात् , अविरतो वा, श्रेणिमस्तकेषु मृतस्य तस्य देवत्वेनोत्पादात् , तत्र च ध्रुवमसंयतत्वस्य भावात् , न तु संयतासंय
॥२०७॥ तोऽसौ भवति, देवत्वे तदभावात् । यद्यपि च श्रेणिपतितोऽसौ संयतासंयतोऽपि भवति तथापि नासाविहोक्तः, अनन्तर
For Private & Personal use only
Jain Educatar
ina
jainelibrary.org