SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ आहारद्वा SANGANAGANAGAR आहारो कवलाई, चउरो आहारगा तहिं पढमा। आहारओ अणाहारओ व हुजा सिणाओ उ ॥१२४॥ 'आहारों त्ति । आहारः 'कवलादिः' कवलौजोलोमाहाराद्यन्यतरः । 'तत्र' आहारे चिन्त्यमाने 'चत्वारः प्रथमा निम्रन्थाः' पुलाकबकुशकुशीलनिग्रेन्थाख्या आहारका एव न त्वनाहारकाः, विग्रहगत्यादीनामनाहारकत्वकारणानामभावादिति । स्नातकस्तु आहारकोऽनाहारको वा भवेत् , केवलिसमुद्घाते तृतीयचतुर्थपञ्चमसमयेष्वयोग्यवस्थायां चानाहारकः स्यात् , ततोऽन्यत्र पुनराहारक इति ॥ १२४ ॥ उक्तमाहारद्वारम् । अथ भवद्वारमाह जम्मं भवो जहण्णो, इक्को पंचण्ह सो कमेणियरे। पुलयस्स तिण्णि तिण्हं, तु अट्ट तिन्नेव इक्को य॥१२५॥ RI 'जम्मति । भवो जन्म, तच्च चारित्रयुतं द्रष्टव्यम् । तत्र पञ्चानामपि जघन्यो भव एक एव, जघन्येनैकेनैव भवेन | सिद्धिगमनात् । इतरे' उत्कृष्टाश्च भवाः क्रमेण पुलाकस्य त्रयः, 'त्रयाणां तु' बकुशप्रतिसेवककषायकुशीलानामष्टी, त्रयश्च निर्ग्रन्थस्य, एकश्च स्नातकस्येति । तत्र पुलाको जघन्यत एकस्मिन् भवग्रहणे भूत्वा कषायकुशीलत्वादिकं संय-| तत्वान्तरमेकशोऽनेकशो वाऽनुभूय तत्रैव भवे भवान्तरे वा सिद्धिमवाप्नोति, उत्कृष्टतस्तु देवादिभवान्तरितान् त्रीन भवान् पुलाकत्वमवाप्नोति । बकुशादिस्त्वेकत्र भवे कश्चिद्वकुशत्वादिकमवाप्य कषायकुशीलत्वादिप्राप्तिक्रमेण सिध्यति, कश्चित्त्वेकत्र भवे वकुशत्वादिकमवाप्य भवान्तरेषु तदन्यानि संयतत्वान्यनुभूय सिध्यतीत्यत उच्यते-जघन्येनेकभवन-1 पाहणमुत्कर्पतोऽष्टौ भवग्रहणानि चरणमात्रमाप्यते । तत्र कश्चित्वान्यष्टौ बकुशादितया पर्यन्तिमभवसकषायत्वादियुक्तया भवद्वारम् Inin Education International For Private & Personal use only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy