Book Title: Gurutattva Vinischaya
Author(s): Yashovijay Gani, Chaturvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
गुरुतत्त्व विनिश्चयः
ल्लासः
स्वोपज्ञवृ- पि अंतोमुहत्तं । केवतियं कालं अवट्ठियपरिणामे हुज्जा? गोयमा! जहन्नेणं एक समय उक्कोसेणं अंतोमुहत्तं"ति । अप त्तियतः तात्वयमुत्कृष्टतोऽवस्थितपरिणामे सप्त समयानित्याहुः" इति ॥ १०८॥ चतुर्थो- हायस्स वड्डमाणो, अंतमुहत्तं दुहा वि परिणामो । एवं ठिओ जहन्नो, उक्कोसो पुवकोडूणा॥१०९॥ ॥२०५॥
। हायस्सत्ति । 'स्नातस्य' स्नातकस्य 'द्विधाऽपि' जघन्यत उत्कर्षतश्च वर्द्धमानपरिणामोऽन्तर्मुहूर्त्तम् , शैलेश्यामेव तस्य वर्द्धमानपरिणामस्येष्यमाणत्वात् , तस्याश्च द्विधाऽप्यन्तर्मुहूर्तमानत्वात्। जघन्यः 'स्थितः' अवस्थितपरिणामोऽपि तस्य एवं' वर्द्धमानपरिणामवदन्तर्मुहूर्त्तमान एव, यः केवलज्ञानोत्पादानन्तरमन्तर्मुहूर्तमवस्थितपरिणामो भूत्वा शैलेशी प्रतिपद्यते तदपेक्षया द्रष्टव्यः । उत्कृष्टस्तु स्नातकस्यावस्थितपरिणामः पूर्वकोटिरूना, नवभिर्वरिति परिष्कारः । पूर्वकोट्यायुषः पुरुषस्य जन्मतो जघन्येन नवसु वर्षेष्वतिगतेषु केवलज्ञानमुत्पद्यते, ततोऽसौ तदनां पूर्वकोटीमवस्थितपरिणामः शैलेशी
यावद्विहरति, शैलेश्यां च वर्तमानपरिणामः स्यादित्येवमुत्कर्षतोऽवस्थितः परिणामः स्नातकस्य देशोना पूर्वकोटिरिति P॥१०९ ॥ नन्वनपगतमोहानां संयमस्थानतारतम्यादृद्धियुक्ता, निरन्तरोत्कृष्टसंयमस्थानधारासम्भवात् ; निम्रन्थस्नातक
योस्तु सा न संभवति संयमस्थानावैचित्र्यादित्यत आहदणिग्गंथण्हायगाणं, वुड्डी फलवुड्डिणिम्मिया णेया। णो ठाणंतरजणिया, एगं ठाणं जओ दुहं ॥११०॥
| "णिग्गंथ'त्ति । निम्रन्थस्नातकयोवृद्धिः फलवृद्धिनिर्मिता ज्ञेया, उत्तरोत्तरोत्कृष्टफलधारोपधानरूपमेव तयोः प्रवर्द्धमा
॥२०५॥
in due to i
mations
For Private & Personal use only
ww.jainelibrary.org

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540