Book Title: Gurutattva Vinischaya
Author(s): Yashovijay Gani, Chaturvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
मवस्थितो भावो जघन्यः, 'इतरः' उत्कृष्टावस्थितपरिणामः सप्त समयाः॥१०६॥ 'आदिमानां चतुर्णा' पुलाकबकुशप्रतिसेवनाकुशीलकषायकुशीलानां 'शेषो तु' वर्द्धमानहीयमानो भावी जघन्यतः समयमुत्कर्षतश्चान्तर्मुहूर्त्तम् । तत्र पुलाकस्य जघन्यत एकसमयस्थितिः प्रवर्द्धमानादिभावेऽपि कषायविशेषेण बाधिते तस्मिन् समयानन्तरमेव कपायकुशीलत्वादिगमनेन भवति । बकुशादीनां त्वेकसमयता मरणादपीष्टा, पुलाकस्य तु मरणं नास्ति, उक्तञ्च-"पुलाके तत्थ णो मरइ"त्ति । पुलाको हि कषायकुशीलत्वादिपरिणामप्राप्त्यनन्तरमेव म्रियते, यच्च प्राक् पुलाकस्य कालगमनमुक्तं तद्भूतभावापेक्षयेति । वृद्धिहानिपरिणामयोरुत्कर्षत आन्तर्मुहूर्त्तकत्वं च तथास्वाभाव्यात् । निर्ग्रन्थश्च 'द्विधाऽपि' जघन्यत उत्क-2 प्रतश्चेत्यर्थः, प्रवर्द्धमानो (अन्तर्मुहर्तम् ,) जघन्येनोत्कर्षेण च तस्यान्तर्मुहत्तमेव वर्द्धमानपरिणामस्य भावात् , केवलोत्पत्तौ परिणामान्तरस्य भावात् । घातिकर्मच्छेदव्यापाररूपो हि निर्ग्रन्थपरिणामः, तदुपरमात्मा च केवलिपरिणाम इति व्यापारस्थैर्यलक्षणोऽनयोर्भेद इति ॥ १०७॥
अंतमुहुत्तुक्कोसं, समयं च अवढिओ जहन्नेणं । अण्णे अवट्ठियमिमं, उकिट्ठ विंति सग समया ॥१०॥ II 'अंतमुहुत्तुक्कोसं'ति । उत्कर्षतोऽन्तर्मुहूर्त स्थितपरिणामानुवृत्तौ, जघन्येन च समयमेकं निर्ग्रन्थत्वप्राप्तिसमयानन्तरमेव || है मरणादवस्थितो निर्ग्रन्थः । अन्ये पुनराचार्याः 'इम' निर्ग्रन्थमुत्कृष्टमवस्थितं सप्त समयान् यावद् ब्रुवते, तदुक्तमुत्तरा
ध्ययनवृत्ती-"निर्ग्रन्था जघन्यत उत्कर्षतश्चान्तर्मुहर्त वर्द्धमाने परिणामे, अवस्थिते तु जघन्यत एक समयमुत्कृष्टेनागुरुत. ३५ 18न्तर्मुहूर्त्तम् , तथा चागमः-"णियंठे णं भंते! केवतियं वड्डमाणपरिणामे हुज्जा? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं
।
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540