Book Title: Gurutattva Vinischaya
Author(s): Yashovijay Gani, Chaturvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
स्वोपज्ञवृत्तियुतः चतुर्थो
11| 208 11
विनिश्चय
लासः
सेसासु । पुषपरिवन्नभ पुण, हुजा सधासु वि कहंचि ॥ १ ॥ नश्चंतसंकिलिट्ठासु धोवकालं च हंदि इयरासु । चित्ता गुरुतस्यकम्माण गई, तहावि विवरियफलं देइ ॥ २ ॥ त्ति, बन्धस्वामित्वे कृष्णादिलेश्यात्रयस्याविरतिगुणस्थानकान्तत्वाभिधानमपि - " लेसा तिन्नि पमत्तंता" इति बृहद्बन्धखामित्वानुसारेणोपरिष्टात्तदविवक्षणादेव न तु तत्त्वतः, अन्यथा षडशीतिकेन सह विरोधप्रसङ्गादिति ॥ १०४ ॥ उक्तं लेश्याद्वारम् । अथ परिणामद्वारमाहणिग्गंथभावरूवो, परिणामो होइ वडमाणाई । वŚतहायमाणयवट्ठिअपरिणामया तत्थ ॥ १०५ ॥ सकसायंता णो हीयमाणभावा नियंठयसिणाया । समयमवट्ठियभावो, जहन्न समया उ सत्तियरो१०६ आइलाण चउण्हं, समर्थतमुहुत्तयाई सेसाई । णिग्गंथो अ दुहा वि हु, अंतमुहुतं पवतो ॥ १०७
''
'forrie'ति । 'निर्व्रन्थभावरूपः ' पुलाकादिपर्यायात्मा वर्द्धमानादिः परिणाम उच्यते, वर्द्धमानो हीयमानोऽवस्थितश्चेति त्रिविध इत्यर्थः । तत्र वर्द्धमानत्वं पूर्वावधिकोत्कर्षशालित्वम्, हीयमानत्वं पूर्वावधिकापकर्षशालित्वम्, अवस्थितत्वं च पूर्वतुल्यत्वम् । तत्र वर्द्धमानहीयमानावस्थितपरिणामाः सकपायान्ता निर्ग्रन्था इत्युत्तरेण सम्बधः ॥ १०५ ॥ ' सकषायान्ताः' पुलाकबकुशप्रतिसेवनाकुशीलकपायकुशीलाः । निर्ग्रन्थस्नातको नो हीयमानभावौ, निर्ग्रन्थस्य हीयमानपरिणामत्वे कषायकुशीलत्वव्यपदेशान्निर्ग्रन्थहानिसामय्या अपकृष्टकपाय कुशीलचारित्रजनकत्वादित्थमेवागमप्रामाण्यात् । स्नातकस्तु हानिकारणाभावादेव न हीयमानपरिणाम इति द्रष्टव्यम् । परिणामाधिकारादेव तत्कालमानमाह--' समयं 'ति, समयमेक
T
For Private & Personal Use Only
Jain Education International
परिणामद्वा
रम्
11208 11
www.jainelibrary.org

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540