________________
स्वोपज्ञवृत्तियुतः चतुर्थो
11| 208 11
विनिश्चय
लासः
सेसासु । पुषपरिवन्नभ पुण, हुजा सधासु वि कहंचि ॥ १ ॥ नश्चंतसंकिलिट्ठासु धोवकालं च हंदि इयरासु । चित्ता गुरुतस्यकम्माण गई, तहावि विवरियफलं देइ ॥ २ ॥ त्ति, बन्धस्वामित्वे कृष्णादिलेश्यात्रयस्याविरतिगुणस्थानकान्तत्वाभिधानमपि - " लेसा तिन्नि पमत्तंता" इति बृहद्बन्धखामित्वानुसारेणोपरिष्टात्तदविवक्षणादेव न तु तत्त्वतः, अन्यथा षडशीतिकेन सह विरोधप्रसङ्गादिति ॥ १०४ ॥ उक्तं लेश्याद्वारम् । अथ परिणामद्वारमाहणिग्गंथभावरूवो, परिणामो होइ वडमाणाई । वŚतहायमाणयवट्ठिअपरिणामया तत्थ ॥ १०५ ॥ सकसायंता णो हीयमाणभावा नियंठयसिणाया । समयमवट्ठियभावो, जहन्न समया उ सत्तियरो१०६ आइलाण चउण्हं, समर्थतमुहुत्तयाई सेसाई । णिग्गंथो अ दुहा वि हु, अंतमुहुतं पवतो ॥ १०७
''
'forrie'ति । 'निर्व्रन्थभावरूपः ' पुलाकादिपर्यायात्मा वर्द्धमानादिः परिणाम उच्यते, वर्द्धमानो हीयमानोऽवस्थितश्चेति त्रिविध इत्यर्थः । तत्र वर्द्धमानत्वं पूर्वावधिकोत्कर्षशालित्वम्, हीयमानत्वं पूर्वावधिकापकर्षशालित्वम्, अवस्थितत्वं च पूर्वतुल्यत्वम् । तत्र वर्द्धमानहीयमानावस्थितपरिणामाः सकपायान्ता निर्ग्रन्था इत्युत्तरेण सम्बधः ॥ १०५ ॥ ' सकषायान्ताः' पुलाकबकुशप्रतिसेवनाकुशीलकपायकुशीलाः । निर्ग्रन्थस्नातको नो हीयमानभावौ, निर्ग्रन्थस्य हीयमानपरिणामत्वे कषायकुशीलत्वव्यपदेशान्निर्ग्रन्थहानिसामय्या अपकृष्टकपाय कुशीलचारित्रजनकत्वादित्थमेवागमप्रामाण्यात् । स्नातकस्तु हानिकारणाभावादेव न हीयमानपरिणाम इति द्रष्टव्यम् । परिणामाधिकारादेव तत्कालमानमाह--' समयं 'ति, समयमेक
T
For Private & Personal Use Only
Jain Education International
परिणामद्वा
रम्
11208 11
www.jainelibrary.org