SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ गुरुतत्त्व विनिश्चयः ल्लासः स्वोपज्ञवृ- पि अंतोमुहत्तं । केवतियं कालं अवट्ठियपरिणामे हुज्जा? गोयमा! जहन्नेणं एक समय उक्कोसेणं अंतोमुहत्तं"ति । अप त्तियतः तात्वयमुत्कृष्टतोऽवस्थितपरिणामे सप्त समयानित्याहुः" इति ॥ १०८॥ चतुर्थो- हायस्स वड्डमाणो, अंतमुहत्तं दुहा वि परिणामो । एवं ठिओ जहन्नो, उक्कोसो पुवकोडूणा॥१०९॥ ॥२०५॥ । हायस्सत्ति । 'स्नातस्य' स्नातकस्य 'द्विधाऽपि' जघन्यत उत्कर्षतश्च वर्द्धमानपरिणामोऽन्तर्मुहूर्त्तम् , शैलेश्यामेव तस्य वर्द्धमानपरिणामस्येष्यमाणत्वात् , तस्याश्च द्विधाऽप्यन्तर्मुहूर्तमानत्वात्। जघन्यः 'स्थितः' अवस्थितपरिणामोऽपि तस्य एवं' वर्द्धमानपरिणामवदन्तर्मुहूर्त्तमान एव, यः केवलज्ञानोत्पादानन्तरमन्तर्मुहूर्तमवस्थितपरिणामो भूत्वा शैलेशी प्रतिपद्यते तदपेक्षया द्रष्टव्यः । उत्कृष्टस्तु स्नातकस्यावस्थितपरिणामः पूर्वकोटिरूना, नवभिर्वरिति परिष्कारः । पूर्वकोट्यायुषः पुरुषस्य जन्मतो जघन्येन नवसु वर्षेष्वतिगतेषु केवलज्ञानमुत्पद्यते, ततोऽसौ तदनां पूर्वकोटीमवस्थितपरिणामः शैलेशी यावद्विहरति, शैलेश्यां च वर्तमानपरिणामः स्यादित्येवमुत्कर्षतोऽवस्थितः परिणामः स्नातकस्य देशोना पूर्वकोटिरिति P॥१०९ ॥ नन्वनपगतमोहानां संयमस्थानतारतम्यादृद्धियुक्ता, निरन्तरोत्कृष्टसंयमस्थानधारासम्भवात् ; निम्रन्थस्नातक योस्तु सा न संभवति संयमस्थानावैचित्र्यादित्यत आहदणिग्गंथण्हायगाणं, वुड्डी फलवुड्डिणिम्मिया णेया। णो ठाणंतरजणिया, एगं ठाणं जओ दुहं ॥११०॥ | "णिग्गंथ'त्ति । निम्रन्थस्नातकयोवृद्धिः फलवृद्धिनिर्मिता ज्ञेया, उत्तरोत्तरोत्कृष्टफलधारोपधानरूपमेव तयोः प्रवर्द्धमा ॥२०५॥ in due to i mations For Private & Personal use only ww.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy