________________
गुरुतत्त्व विनिश्चयः
ल्लासः
स्वोपज्ञवृ- पि अंतोमुहत्तं । केवतियं कालं अवट्ठियपरिणामे हुज्जा? गोयमा! जहन्नेणं एक समय उक्कोसेणं अंतोमुहत्तं"ति । अप त्तियतः तात्वयमुत्कृष्टतोऽवस्थितपरिणामे सप्त समयानित्याहुः" इति ॥ १०८॥ चतुर्थो- हायस्स वड्डमाणो, अंतमुहत्तं दुहा वि परिणामो । एवं ठिओ जहन्नो, उक्कोसो पुवकोडूणा॥१०९॥ ॥२०५॥
। हायस्सत्ति । 'स्नातस्य' स्नातकस्य 'द्विधाऽपि' जघन्यत उत्कर्षतश्च वर्द्धमानपरिणामोऽन्तर्मुहूर्त्तम् , शैलेश्यामेव तस्य वर्द्धमानपरिणामस्येष्यमाणत्वात् , तस्याश्च द्विधाऽप्यन्तर्मुहूर्तमानत्वात्। जघन्यः 'स्थितः' अवस्थितपरिणामोऽपि तस्य एवं' वर्द्धमानपरिणामवदन्तर्मुहूर्त्तमान एव, यः केवलज्ञानोत्पादानन्तरमन्तर्मुहूर्तमवस्थितपरिणामो भूत्वा शैलेशी प्रतिपद्यते तदपेक्षया द्रष्टव्यः । उत्कृष्टस्तु स्नातकस्यावस्थितपरिणामः पूर्वकोटिरूना, नवभिर्वरिति परिष्कारः । पूर्वकोट्यायुषः पुरुषस्य जन्मतो जघन्येन नवसु वर्षेष्वतिगतेषु केवलज्ञानमुत्पद्यते, ततोऽसौ तदनां पूर्वकोटीमवस्थितपरिणामः शैलेशी
यावद्विहरति, शैलेश्यां च वर्तमानपरिणामः स्यादित्येवमुत्कर्षतोऽवस्थितः परिणामः स्नातकस्य देशोना पूर्वकोटिरिति P॥१०९ ॥ नन्वनपगतमोहानां संयमस्थानतारतम्यादृद्धियुक्ता, निरन्तरोत्कृष्टसंयमस्थानधारासम्भवात् ; निम्रन्थस्नातक
योस्तु सा न संभवति संयमस्थानावैचित्र्यादित्यत आहदणिग्गंथण्हायगाणं, वुड्डी फलवुड्डिणिम्मिया णेया। णो ठाणंतरजणिया, एगं ठाणं जओ दुहं ॥११०॥
| "णिग्गंथ'त्ति । निम्रन्थस्नातकयोवृद्धिः फलवृद्धिनिर्मिता ज्ञेया, उत्तरोत्तरोत्कृष्टफलधारोपधानरूपमेव तयोः प्रवर्द्धमा
॥२०५॥
in due to i
mations
For Private & Personal use only
ww.jainelibrary.org