Book Title: Gurutattva Vinischaya
Author(s): Yashovijay Gani, Chaturvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
६ श्येत्येके, यतो योगपरिणामाभावेऽयोगिनो लेश्याभाव इति योगपरिणामो लेश्या, स च योगः शरीरनामकर्मपरिणतिवि-18 लेश्येति
शेष इति । अन्ये त्वाः-सामान्यतः कर्मद्रव्याण्येव द्रव्यलेश्याः, कर्मनिष्यन्दरूपत्वाल्लेश्यानां कर्मस्थितिहेतुत्वात्; योगप- कोऽर्थः |रिणामरूपत्वे योगानां प्रकृतिप्रदेशबन्धहेतुत्वेन तदनुपपत्तेः । न च कर्मनिष्यन्दरूपत्वे लेश्यानां समुच्छिन्नक्रियशुक्लध्यानदशायामपि कर्मचतुष्टयसद्भावेन लेश्यासद्भावापत्तिः, निष्यन्दवतो निष्यन्दध्रौव्याभावात् कदाचिन्निष्यन्दवत्स्वपि वस्तुषु। तथाविधावस्थायां तदभावदर्शनात् । अपरे त्वाः-कार्मणशरीरवत्पृथगेव कर्माष्टकात्कर्मवर्गणानिष्पन्नानि कर्मलेश्याद्र-18 व्याणीति प्रासङ्गिको विवेकः । अथ प्रकृतं प्रस्तुमः-'तत्र' षट्सु लेश्यासु 'आदित्रिकं' पुलाकबकुशप्रतिसेवाकुशीललक्ष
णम् 'अन्त्यत्रिके' तैजसपद्मशुक्ललेश्यालक्षणे भवति, तदुक्तम्-"पुलाए णं भंते ! किं सलेसे होज्जा अलेसे होजा? * गोयमा! सलेसे हुज्जा णो अलेसे हुज्जा । जदि सलेस्से हुज्जा से णं भंते ! कतिसु लेसासु हुन्जा ? गोअमा! तिसु विसु
द्धलेसासु होजा, तंजहा-तेउपम्हसुक्कलेसाए । एवं बउसे वि, एवं पडिसेवणाकुसीले वि"त्ति । 'सकषायः कषायकुशीलः षट्सु लेश्यासु भवति, तदुक्तम्-“कसायकुसीले पुच्छा, गोयमा! सलेसे होज्जा णो अलेसे होजा । जइ सलेसे हुज्जा से णं भंते! कइसु लेसासु हुज्जा? गोयमा! छसु लेसासु हुज्जा, तंजहा-किण्हलेसाए होज्जा जाव सुक्कलेसाए"। निर्ग्रन्थे एका शुक्ला लेश्या, तदुक्तम्-"णियंठे णं पुच्छा, गोयमा! सलेसे हुज्जा नो अलेसे हुजा। जइ सलेसे हुज्जा से णं भंते ! कतिसु लेसासु हुजा? गोयमा! एगाए सुक्कलेसाए हुज्जा।" 'स्नाते' स्नातके 'परमशुक्ला' शुक्लध्यानतृतीयभेदावसरे या लेश्या सा खलु परमशुक्ला, अन्या तु शुक्लैव, तथाऽपीतरजीवशुक्ललेश्याऽपेक्षया परमशुक्लैवेति ॥१०॥
Jain Educaremaliona
For Private & Personal use only
bani.jainelibrary.org

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540