________________
६ श्येत्येके, यतो योगपरिणामाभावेऽयोगिनो लेश्याभाव इति योगपरिणामो लेश्या, स च योगः शरीरनामकर्मपरिणतिवि-18 लेश्येति
शेष इति । अन्ये त्वाः-सामान्यतः कर्मद्रव्याण्येव द्रव्यलेश्याः, कर्मनिष्यन्दरूपत्वाल्लेश्यानां कर्मस्थितिहेतुत्वात्; योगप- कोऽर्थः |रिणामरूपत्वे योगानां प्रकृतिप्रदेशबन्धहेतुत्वेन तदनुपपत्तेः । न च कर्मनिष्यन्दरूपत्वे लेश्यानां समुच्छिन्नक्रियशुक्लध्यानदशायामपि कर्मचतुष्टयसद्भावेन लेश्यासद्भावापत्तिः, निष्यन्दवतो निष्यन्दध्रौव्याभावात् कदाचिन्निष्यन्दवत्स्वपि वस्तुषु। तथाविधावस्थायां तदभावदर्शनात् । अपरे त्वाः-कार्मणशरीरवत्पृथगेव कर्माष्टकात्कर्मवर्गणानिष्पन्नानि कर्मलेश्याद्र-18 व्याणीति प्रासङ्गिको विवेकः । अथ प्रकृतं प्रस्तुमः-'तत्र' षट्सु लेश्यासु 'आदित्रिकं' पुलाकबकुशप्रतिसेवाकुशीललक्ष
णम् 'अन्त्यत्रिके' तैजसपद्मशुक्ललेश्यालक्षणे भवति, तदुक्तम्-"पुलाए णं भंते ! किं सलेसे होज्जा अलेसे होजा? * गोयमा! सलेसे हुज्जा णो अलेसे हुज्जा । जदि सलेस्से हुज्जा से णं भंते ! कतिसु लेसासु हुन्जा ? गोअमा! तिसु विसु
द्धलेसासु होजा, तंजहा-तेउपम्हसुक्कलेसाए । एवं बउसे वि, एवं पडिसेवणाकुसीले वि"त्ति । 'सकषायः कषायकुशीलः षट्सु लेश्यासु भवति, तदुक्तम्-“कसायकुसीले पुच्छा, गोयमा! सलेसे होज्जा णो अलेसे होजा । जइ सलेसे हुज्जा से णं भंते! कइसु लेसासु हुज्जा? गोयमा! छसु लेसासु हुज्जा, तंजहा-किण्हलेसाए होज्जा जाव सुक्कलेसाए"। निर्ग्रन्थे एका शुक्ला लेश्या, तदुक्तम्-"णियंठे णं पुच्छा, गोयमा! सलेसे हुज्जा नो अलेसे हुजा। जइ सलेसे हुज्जा से णं भंते ! कतिसु लेसासु हुजा? गोयमा! एगाए सुक्कलेसाए हुज्जा।" 'स्नाते' स्नातके 'परमशुक्ला' शुक्लध्यानतृतीयभेदावसरे या लेश्या सा खलु परमशुक्ला, अन्या तु शुक्लैव, तथाऽपीतरजीवशुक्ललेश्याऽपेक्षया परमशुक्लैवेति ॥१०॥
Jain Educaremaliona
For Private & Personal use only
bani.jainelibrary.org