________________
स्वोपज्ञवृ- लेसाभावो व भवे, खुडणियंठिजयम्मि पुण भणियं । लेसा उ पुलागस्सा, उवरिल्लाओ भवे तिणि॥१०१ || गुरुतत्त्वत्तियुतः। 'लेसाभावो वत्ति । लेश्याऽभावो वा भवेत् स्नातकस्यायोगित्वदशायाम् , तदुक्तम्-"सिणाए पुच्छा, गोयमा !
विनिश्चयः चतुर्थी- सलेसे वा हुज्जा अलेसे वा हुज्जा । जइ सलेसे हुज्जा से णं भंते ! कतिसु लेसासु हुज्जा ? गोयमा! एगाए परमसुक्कलेसाए ब्लासः ॥२०२॥
हुज"त्ति । अयं तावद्भगवत्यभिप्राय उक्तः, क्षुल्लकनिर्ग्रन्थीये पुनरिदं भणितम्-लेश्यास्तु पुलाकस्योपरितन्यस्तिस्रो
भवन्ति ॥ १०१॥ हूबउसपडिसेवयाणं, सवा लेसा हवंति णायवा । परिहारविसुद्धीणं, तिण्णुवरिल्ला कसाए य ॥ १०२ ॥
। 'बउस'त्ति । बकुशप्रतिसेवकयोः सर्वा लेश्या भवन्ति ज्ञातव्याः । परिहारविशुद्धिकचारित्रवता 'कषाये' कषायकुशीले | Pाच 'उपरितन्यस्तिस्रः' लेश्यास्तेजःपद्मशुक्ला भवन्ति ॥ १०३ ॥
णिग्गंथसुहुमरागे, सुक्का लेसा तहा सिणाए अ। सेलेसीपडिवण्णो, लेसाईओ मुणेअबो ॥ १०३ ॥ I णिग्गंथ'त्ति । निर्ग्रन्थे सूक्ष्मसम्पराये च चारित्रे तथा स्नातके च शैलेश्यर्वाक् शुक्ला लेश्या भवति । शैलेशीप्रतिपन्नस्तु स्नातको लेश्यातीतो ज्ञातव्यः । आह च वृत्तिकारः-"पुलाकस्योत्तरास्तिस्रो लेश्या भवन्ति । बकुशप्रतिसेवनाकुशीलयोः सर्वा अपि । कषायकुशीलस्य परिहारविशुद्धश्च तिस्र उत्तराः। सूक्ष्मसम्परायस्य निर्ग्रन्थस्नातकयोश्च शुक्लेव केवला भवति ॥२०२॥ शैलेशीप्रतिपन्नोऽलेश्यो भवति" इति ॥ १०३ ॥ नम्वत्र कषायकुशीले षडूलेश्याऽभिधानं कथं युक्तम् ? संयतेषु लेश्यात्रय
CAMERASACCAMSAROKES
For Private & Personal use only