Book Title: Gurutattva Vinischaya
Author(s): Yashovijay Gani, Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 456
________________ ऊक चतुर्थो स्वोपज्ञ- "णिग्गंध'त्ति । निग्रन्थस्नातकयोः "अकापायिक' काषायिकाध्यवसायरहितमत एवैकं कषायाणामुपशमस्य क्षयस्य गुरुतत्त्वत्तियुतः वाऽविचित्रत्वेन शुद्धेरेकविधत्वात् , एकत्वादेव च 'तुल्यम्' अजघन्योत्कृष्टं बहुष्वेव जघन्योत्कृष्टभावसद्भावात्संयमस्थानं विनिश्चयः ल भवति, तच्च सर्वतः स्तोकमित्यर्थः । ततः 'ते'त्ति प्राकृतत्वाल्लिङ्गविपर्ययः, तानि संयमस्थानानि पुलाकबकुशयोरसङ्ख्येय- ल्लास: ॥१९८॥ गुणानि प्रत्येकं भवन्ति, चारित्रमोहनीयक्षयोपशमवैचित्र्यात् । निर्ग्रन्थस्नातकस्थानापेक्षया पुलाकस्य स्थानान्यसङ्ख्येयगुणानि, ततोऽपि च बकुशस्यासङ्ख्येयगुणानीत्यर्थः। ततः 'प्रतिसेवककपायिणोः' प्रतिसेवनाकुशीलकषायकुशीलयोः प्रत्येक तान्यसङ्ख्येयगुणानि । तथा च प्रज्ञप्तिसूत्रम्-"एएसि णं भंते ! पुलागवउसपडिसेवणाकसायकुसीलनिग्गंथसिणायाणं संजमट्ठाणाणं कयरे कयरे जाव विसेसाहिया वा? गोअमा! सबथोवे णियंठस्स, सिणायस्स एगे अजहण्णुकोसए संज मट्ठाणे, पुलागस्स संजमट्ठाणा असंखेजगुणा, बउसस्स संजमट्ठाणा असंखेजगुणा, पडिसेवणाकुसीलस्स संजमट्ठाणा असं-18 IN खेजगुणा, कसायकुसीलस्स संजमट्ठाणा असंखेजगुण"त्ति । अन्यत्राप्युक्तम्-"पुलागकुसीलाणं, सबजहण्णाई हुंति ठाणाई । वोलीणेहिं असंखेहिं होइ पुलागस्स वुच्छित्ती॥१॥ कसायकुसीलो उवरिं, असंखिजाई तु तत्थ ठाणाई।। पडिसेवणवउसे या, कसायकुसीलो तओऽसंखा ॥ २॥ वोच्छिण्णो बउसो उ, उवरि पडिसेवणाकसाओ अ । गंतुमसंखेजाई, छिज्जइ पडिसेवणासीलो ॥३॥ उवरि गंतुं छिज्जइ, कसायसेवी तओ ह सो णियमा । उर्ल्ड एगट्टाणं, णिग्गंथसिणायगाणं तु ॥४॥” त्ति । मतान्तरमाह-अन्ये आचार्या निर्ग्रन्थस्याप्यकाषायिकान्यसङ्ख्यस्थानानीच्छन्ति, प्रतिसमयं निज- ॥१९८॥ रावृद्धवैचित्र्यस्य संयमस्थानवैचित्र्याधीनत्वादुपशान्तक्षीणमोहावान्तरवैचित्र्यस्य न्याय्यत्वात् । तदुक्तं क्षुल्लकनिन्थी जापEENA Jain Education International For Private Personal Use Only www.jainelibrary.oro

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540