Book Title: Gurutattva Vinischaya
Author(s): Yashovijay Gani, Chaturvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
स्वोपज्ञ-कभन्नइ नियठाणकयं, णिययं पडिसेवगत्तमण्णं वा । पडिसेवगे सहावो, एसो पडिसेवगे णत्थि ॥६२॥ गुरुतत्त्वत्तियुतः।3 भन्नईत्ति । 'भण्यते' अत्रोत्तरं दीयते, प्रतिसेवकत्वमन्यथा('अन्य वा'अ)प्रतिसेवकत्वं वा 'नियतं' पुलाकादिकषायकु-181
विनिश्चयः चतुर्थीदशीलादिस्थानानतिक्रमेण स्थितं 'निजस्थानकृतं' स्वस्वसंयमस्थानकृतं न तु सञ्ज्वलनोदयतदभावमात्रजनितम् , विकलस्य
ल्लासः ॥१९२॥
कारणस्य कार्यानिष्पादकत्वात् , तथाविधसंयमस्थानानामेव सञ्जवलनोदयतदभावसहकृतानां प्रतिसेवनाऽप्रतिसेवनाधर्मनिष्पादकत्वव्यवस्थितेः, तथा चाह-प्रतिसेवके यः कदापि प्रतिसेवमानोऽवगतस्तज्जातीये 'एषः' प्रतिसेवकत्वलक्षणः स्वभावोऽप्रतिसेवके खल्वयं नास्ति ॥ ६२ ॥ निगमयतिइयं सुत्तप्पामण्णा, स कसायकुसीलओ अपडिसेवी। णासवलत्तं तम्मि उ, कम्मोदयओ णियंठे ॥३॥ | 'इय'त्ति । 'इति’ उक्तप्रकारेण 'सूत्रप्रामाण्यात्' सौत्रनिर्देशस्यापर्यनुयोज्यत्वात्स कषायकुशीलोऽप्रतिसेवी युज्यते, तथाविधचारित्रस्थानस्वाभाव्येन तज्जातीये कदाऽपि प्रतिषेवणानुपलब्धेः; न चैवं तस्मिन्नापादितमशवलत्वं युक्तम् , निर्ग्रन्थ इव कर्मोदयतः शवलत्वस्यैव घटमानत्वात् , प्रतिषेवणाभावमात्रेणाशबलत्वे निग्रन्धस्याप्यशबलत्वप्रसङ्गात् , इष्यते चाशबलत्वं स्नातकस्यैवागम इति ॥ ६३ ॥ अतिदेशेन दूषणान्तरमुद्धरतिणिञ्चपडिसेवगत्तं, मूलगुणासेवणे वि चरणं च । एवं सहावसिद्धं, णेयं परिगिज्झ सुत्ताणं ॥ ६४ ॥8॥१९२॥ 'णिच्च'त्ति । नित्यप्रतिसेवकत्वमप्येवं पुलाकादीनां स्वभावसिद्धं ज्ञेयम्, न तु सर्वदा प्रतिसेवानियम एव, मनोवाका
RECAUSER
IES
Jain Education International
For Private & Personal use only
anelibrary.org

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540