SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ-कभन्नइ नियठाणकयं, णिययं पडिसेवगत्तमण्णं वा । पडिसेवगे सहावो, एसो पडिसेवगे णत्थि ॥६२॥ गुरुतत्त्वत्तियुतः।3 भन्नईत्ति । 'भण्यते' अत्रोत्तरं दीयते, प्रतिसेवकत्वमन्यथा('अन्य वा'अ)प्रतिसेवकत्वं वा 'नियतं' पुलाकादिकषायकु-181 विनिश्चयः चतुर्थीदशीलादिस्थानानतिक्रमेण स्थितं 'निजस्थानकृतं' स्वस्वसंयमस्थानकृतं न तु सञ्ज्वलनोदयतदभावमात्रजनितम् , विकलस्य ल्लासः ॥१९२॥ कारणस्य कार्यानिष्पादकत्वात् , तथाविधसंयमस्थानानामेव सञ्जवलनोदयतदभावसहकृतानां प्रतिसेवनाऽप्रतिसेवनाधर्मनिष्पादकत्वव्यवस्थितेः, तथा चाह-प्रतिसेवके यः कदापि प्रतिसेवमानोऽवगतस्तज्जातीये 'एषः' प्रतिसेवकत्वलक्षणः स्वभावोऽप्रतिसेवके खल्वयं नास्ति ॥ ६२ ॥ निगमयतिइयं सुत्तप्पामण्णा, स कसायकुसीलओ अपडिसेवी। णासवलत्तं तम्मि उ, कम्मोदयओ णियंठे ॥३॥ | 'इय'त्ति । 'इति’ उक्तप्रकारेण 'सूत्रप्रामाण्यात्' सौत्रनिर्देशस्यापर्यनुयोज्यत्वात्स कषायकुशीलोऽप्रतिसेवी युज्यते, तथाविधचारित्रस्थानस्वाभाव्येन तज्जातीये कदाऽपि प्रतिषेवणानुपलब्धेः; न चैवं तस्मिन्नापादितमशवलत्वं युक्तम् , निर्ग्रन्थ इव कर्मोदयतः शवलत्वस्यैव घटमानत्वात् , प्रतिषेवणाभावमात्रेणाशबलत्वे निग्रन्धस्याप्यशबलत्वप्रसङ्गात् , इष्यते चाशबलत्वं स्नातकस्यैवागम इति ॥ ६३ ॥ अतिदेशेन दूषणान्तरमुद्धरतिणिञ्चपडिसेवगत्तं, मूलगुणासेवणे वि चरणं च । एवं सहावसिद्धं, णेयं परिगिज्झ सुत्ताणं ॥ ६४ ॥8॥१९२॥ 'णिच्च'त्ति । नित्यप्रतिसेवकत्वमप्येवं पुलाकादीनां स्वभावसिद्धं ज्ञेयम्, न तु सर्वदा प्रतिसेवानियम एव, मनोवाका RECAUSER IES Jain Education International For Private & Personal use only anelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy