Book Title: Gurutattva Vinischaya
Author(s): Yashovijay Gani, Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 451
________________ प्राणो दुस्समाकाले होजा दुस्समसुसमाकाले वा होजा सुसमदुस्समाकाले वा होज्जा णो सुसमाकाले वा होजाणो सुसमसुसहिमाकाले वा हुज"त्ति । मतान्तरमाह-'एनं' पुलाकमन्ये पुनराचार्यास्तृतीयादिषु त्रिष्वरकेषु तृतीयचतुर्थपञ्चमेष्वित्यर्थः, 'ओसप्पिणीइत्ति अग्रेतनगाथास्थमत्र संबध्यते, अवसर्पिण्यां 'द्विधाऽपि' जन्मतः सद्भावतश्च ब्रुवते । उत्सर्पिण्यां तु जन्मसद्भावाभ्यां तृतीयचतुर्थयोरेवारकयोः, तदुक्तमुत्तराध्ययनबृहद्वत्तौ-"कालतः पञ्चापि पुलाकादयो जन्मतःसद्भावतश्चावसर्पिण्यां सुषमदुष्षमादुष्षमसुषमादुष्पमाभिधानेषु कालेषु स्युः, उत्सर्पिण्यां दुष्पमसुषमासुषमदुष्षमयोः" इति ।। अवसर्पिण्युत्सर्पिणीभिन्नकाले 'द्विधा' जन्मतः सद्भावतश्च पुलाकः 'चतुर्थनिभे' दुष्पमासुषमाप्रतिभागे महाविदेहे भव६ति । एवमन्येऽपि द्रष्टव्याः । सुषमसुषमादिप्रतिभागेषु तु देवकुर्वादिषु न सम्भवः ।। ७६ ॥ ७७ ॥ ७८ ॥ वउसकुसीलाओसप्पिणीइ अरएसु जम्मसब्भावे।तइआइसु तिसु उस्सप्पिणीइ बिइआइसु य जम्मे॥ है 'बउसकुसील'त्ति । वकुशकुशीलाववसपिण्यां 'जन्मसद्भावे' समाहारैकत्वाश्रयणात् , जन्ममद्भावयोस्तृतीयादिषु त्रिष्व रकेषु भवतः, तृतीयचतुर्थपञ्चमारकेषु भवत इत्यर्थः । उत्सर्पिण्यां 'द्वितीयादिषु त्रिषु' द्वितीयतृतीयचतुर्थेष्वरकेष्वित्यर्थः जन्मनि विषये भवतः ॥ ७९ ॥ तइए तुरिए अ इमे, सब्भावे आइमो व दो चरिमा । संहरणे अपुलाया, सवे सवेसु कालेसु ॥ ८॥ 'तइएत्ति । तृतीये तुरीये चारके 'इमौ' वकुशकुशीलौ सद्भावतो भवतः। 'आदिम इव' पुलाकनिर्ग्रन्थ इव 'द्वौ चरमौ' Jain Education International For Private Personal Use Only

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540