Book Title: Gurutattva Vinischaya
Author(s): Yashovijay Gani, Chaturvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
RSS RS***
"कसायकुसीले जहा पुलाए, णवरं उक्कोसेणं अणुत्तरविमाणेसु"त्ति । अजघन्यानुत्कर्षान्निग्रन्थः 'तेष्वेव' अनुत्तरविमा-| नेष्वेव गच्छति, उक्तञ्च-"णियंठे णं एवं चेव, जाव वेमाणिएसु उववजमाणे अजहण्णमणुक्कोसेणं अणुत्तरविमाणेसु द उववजिज"त्ति ॥ ८२॥
पहाओ सिज्झइ एए, विराहगा हुंति अण्णयरगामी। इंदा सामाणीय तायतीसया लोगपाला वा॥ ८३॥
___ 'हाओत्ति । 'स्नातः स्नातकः सिध्यति न त्वन्यगतौ गच्छति । एते' पुलाकादयः 'विराधकाः' लब्ध्याधुपजीवनतहदनालोचनापर्यन्तविराधनाभाजः सन्तः 'अन्यतरगामिनः' भवनपत्यादिदेवलोकगामिनो भवन्ति, विराधितसंयमानांभव
नपत्यायुत्पादस्योक्तत्वात् । यच्च निर्ग्रन्थेऽपि विराधनां प्रतीत्यान्यतरगमनमुक्तम्-"णियंठे पुच्छा, जाव विराहणं पडुच्चले अन्नयरेसु उववजिजा"इति ग्रन्थेन, तच्चारित्रान्तरा व्यवधानलक्षणानन्तर्येण संभावनीयम् । यत्पुनरुक्तम्-"पुलाए णं भंते ! कालगए समाणे कं गई गच्छइ ? गोयमा ! देवगई गच्छइ । देवगई गच्छमाणे किं भवणवासीसु उववजिज्जा वाणमंतरेसु उववजिज्जा ? जोइसिएसु उववन्जिज्जा? वेमाणिएसु उववजिज्जा? गोयमा! णो भवणवासीसु णो वाणमंतरेसु णो जोइसिएसु उववजेजा वेमाणिएसु उववज्जेज"त्ति, तत्संयमाविराधकत्वपक्षमाश्रित्येति द्रष्टव्यम् । अविराधका इत्यतनगाथास्थमिहाकृष्यते, अविराधकाः सन्त एते इन्द्राः सामानिकास्त्रायस्त्रिंशा लोकपाला वा भवन्ति । तत्र पुलाकबकुशप्रतिसेवका अविराधका इन्द्राः सामानिकास्त्रायस्त्रिंशा लोकपाला वा भवन्ति न त्वहमिन्द्राः । कषायकुशीलास्त्वविराधका इन्द्रादयोऽहमिन्द्रपर्यन्ता भवन्ति । निर्ग्रन्थास्त्वविराधका अहमिन्द्रा एव भवन्तीति द्रष्टव्यम् । उत्तराध्यय
Jain Education International
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540