________________
RSS RS***
"कसायकुसीले जहा पुलाए, णवरं उक्कोसेणं अणुत्तरविमाणेसु"त्ति । अजघन्यानुत्कर्षान्निग्रन्थः 'तेष्वेव' अनुत्तरविमा-| नेष्वेव गच्छति, उक्तञ्च-"णियंठे णं एवं चेव, जाव वेमाणिएसु उववजमाणे अजहण्णमणुक्कोसेणं अणुत्तरविमाणेसु द उववजिज"त्ति ॥ ८२॥
पहाओ सिज्झइ एए, विराहगा हुंति अण्णयरगामी। इंदा सामाणीय तायतीसया लोगपाला वा॥ ८३॥
___ 'हाओत्ति । 'स्नातः स्नातकः सिध्यति न त्वन्यगतौ गच्छति । एते' पुलाकादयः 'विराधकाः' लब्ध्याधुपजीवनतहदनालोचनापर्यन्तविराधनाभाजः सन्तः 'अन्यतरगामिनः' भवनपत्यादिदेवलोकगामिनो भवन्ति, विराधितसंयमानांभव
नपत्यायुत्पादस्योक्तत्वात् । यच्च निर्ग्रन्थेऽपि विराधनां प्रतीत्यान्यतरगमनमुक्तम्-"णियंठे पुच्छा, जाव विराहणं पडुच्चले अन्नयरेसु उववजिजा"इति ग्रन्थेन, तच्चारित्रान्तरा व्यवधानलक्षणानन्तर्येण संभावनीयम् । यत्पुनरुक्तम्-"पुलाए णं भंते ! कालगए समाणे कं गई गच्छइ ? गोयमा ! देवगई गच्छइ । देवगई गच्छमाणे किं भवणवासीसु उववजिज्जा वाणमंतरेसु उववजिज्जा ? जोइसिएसु उववन्जिज्जा? वेमाणिएसु उववजिज्जा? गोयमा! णो भवणवासीसु णो वाणमंतरेसु णो जोइसिएसु उववजेजा वेमाणिएसु उववज्जेज"त्ति, तत्संयमाविराधकत्वपक्षमाश्रित्येति द्रष्टव्यम् । अविराधका इत्यतनगाथास्थमिहाकृष्यते, अविराधकाः सन्त एते इन्द्राः सामानिकास्त्रायस्त्रिंशा लोकपाला वा भवन्ति । तत्र पुलाकबकुशप्रतिसेवका अविराधका इन्द्राः सामानिकास्त्रायस्त्रिंशा लोकपाला वा भवन्ति न त्वहमिन्द्राः । कषायकुशीलास्त्वविराधका इन्द्रादयोऽहमिन्द्रपर्यन्ता भवन्ति । निर्ग्रन्थास्त्वविराधका अहमिन्द्रा एव भवन्तीति द्रष्टव्यम् । उत्तराध्यय
Jain Education International
For Private & Personal use only
www.jainelibrary.org