SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृ त्तियुतः चतुर्थो ॥१९६॥ SAROSAROKAR निग्रन्थस्नातको जन्मसत्तयोर्वक्तव्यौ । संहरणे तु 'अपुलाकाः' पुलाकवर्जिताः 'सर्वे' चत्वारो निर्ग्रन्थाः 'सर्वेषु कालेषु' सुष- गुरुतत्त्वमसुषमादिषु संभवति, पुलाकस्य हि पुलाकलब्धौ वर्तमानस्य देवादिभिः संहरणं कर्तुमशक्यमिति तद्वर्जनम् । निर्ग्रन्थस्ना- विनिश्चयः तकयोरपि च यद्यपि न संहरणसम्भवः, अपगतवेदानां संहरणाभावात् , तदुक्तम्-"समणीमवगयवेयं परिहार पुलायमप्प- ल्लास: मत्तं च । चउदसपुचिं आहारगं च ण य कोइ संहरइ ॥१॥"त्ति तथाऽपि तयोः पूर्वसंहृतयोर्निर्ग्रन्थस्नातकत्वप्राप्तौ सर्वकालसम्भवो द्रष्टव्यः, उक्तं हि-"पुलागलद्धीए वट्टमाणो ण सक्किजइ उवसंहरिउं, तहा सिणायाइआणं जो संहरणादि-13 | संभवो सो पुबोवसंहरिआणं, जओ केवलिआइणो नोवसंहरिजंति"त्ति ॥ ८० ॥ उक्तं कालद्वारम् । अथ गतिद्वारमाह पेञ्चगमणं खलु गई, सा तिण्ह जहण्णओ उ सोहम्मे । पढमाणुकोसेणं, होइ पुलायस्स सहसारे ॥ ८१॥ गति (स्थिति) __'पेच्चत्ति । प्रेत्य-पूर्वशरीरत्यागेन परलोके गमनं खलु गतिः। सा 'प्रथमानां त्रयाणां' निर्ग्रन्थानां पुलाकवकुशद्विभेद-18 द्वारम् |कुशीलानां जघन्यतः सोधर्मे । उत्कर्षेण पुलाकस्य सहस्रारे गतिर्भवति, तदक्तमेनमाश्रित्य भगवत्याम्-"वेमाणिएसु। |उववजमाणे जहण्णेणं सोहम्मे कप्पे उक्कोसेणं सहसारे"त्ति ॥ ८१॥ वउसपडिसेवगाणं, तु अच्चुएऽणुत्तरेसु सकसाओ। अजहन्नाणुकोसा, तेसु च्चिय गच्छइ णियंठो॥८२॥ __ 'वउसपडिसेवगाणं तु'त्ति । बकुशप्रतिसेवकयोस्तूत्कर्षणाच्युते गतिः, उक्तञ्च-"बउसे णं एवं चेव, णवरं उक्कोसेणं ॥१९६॥ अचुए कप्पे । पडिसेवणाकुसीले जहा वउसे"त्ति। 'सकषायः' कषायकुशील उत्कर्षणानुत्तरेषु विमानेषु गच्छति, उक्तञ्च lain Education International For Private & Personal Use Only wwwanyong
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy